पश्चिमबङ्गस्य सीएम ममता बनर्जी इत्यनेन संशोधितं नागरिकताकानूनं (CAA) विषये भाजपां केन्द्रसर्वकारं च लक्ष्यं कृतम् अस्ति। ममता इत्यनेन उक्तं यत् गुजरातविधानसभानिर्वाचनात् पूर्वं भाजपा एतत् विषयं उत्थापयति। एतां सर्वां राजनीतिं स्थगयतु। वयं तान् तत् प्रवर्तयितुं न ददामः। अस्माकं कृते सर्वे नागरिकाः भारतस्य एव सन्ति। वयं तस्य विरुद्धाः स्मः।
केन्द्रीय गृहराज्यमन्त्री निसिथप्रमानिकः एवम् उक्तवान्
अपरपक्षे केन्द्रीयगृहराज्यमन्त्री निसिथप्रमानिकः देशे सर्वत्र क्रमेण सीएए कार्यान्वितः भविष्यति इति बोधयति। आवाम् वदामः यत् केन्द्रेण सोमवासरे अफगानिस्तान-बाङ्गलादेश-पाकिस्तान-देशेभ्यः आगच्छन्तः वर्तमानकाले गुजरात-देशस्य द्वयोः मण्डलयोः निवसन्तः हिन्दु-सिक्ख-बौद्ध-जैन्-पारसी-ईसाई-जनानाम् नागरिकता-अधिनियम-१९५५-अन्तर्गतं भारतीय-नागरिकतां दातुं निर्णयः कृतः विवादास्पदं संशोधितं नागरिकताकानूनं, २०१९ (CAA) इत्यस्य स्थाने नागरिकताकानून, १९५५ इत्यस्य अन्तर्गतं नागरिकतां प्रदातुं एतत् कदमः महत्त्वपूर्णः अस्ति ।
राजनीतिः महत्त्वपूर्णा नास्ति, जनानां जीवनं महत्त्वपूर्णम् अस्ति: ममता
ममता बनर्जी इत्यनेन उक्तं यत् निर्वाचनं तावत् महत्त्वपूर्णं नास्ति, राजनीतिः अपि तावत् महत्त्वपूर्णा नास्ति, परन्तु जनानां जीवनं अधिकं महत्त्वपूर्णम् अस्ति। तस्मिन् एव काले केन्द्रीयमन्त्री प्रमानिकः कथयति यत् एषः कानूनः सम्पूर्णे देशे कार्यान्वितः भविष्यति। पश्चिमबङ्गस्य उत्तरभागे स्थिते बागडोगरा-विमानस्थानके अवतरित्वा एतत् उक्तवान् । प्रमानिकः उक्तवान् यत् सीएए वंचितानाम्, उत्पीडितानां च हिन्दुनां अन्येषां च कृते अस्ति। न केवलं गुजरातदेशे अपितु क्रमेण सम्पूर्णे भारते कार्यान्वितं भविष्यति।