-जगदीश डाभी
मुम्बई । बृहत्तमस्य वाणिज्यिकवाहनकम्पन्योः स्वामिनः पद्मश्री डॉ. विजयसंकेश्वरस्य जीवनस्य विषये एकं बायोपिक्-चलच्चित्रं प्रदर्शितं भविष्यति। ऋषिका शर्मा इत्यनेन निर्देशितम् अस्मिन् चलच्चित्रे निहाल आर, भरत बोपन्ना, अनन्तनाग:, रविचन्द्रन:, प्रकाश बेलावाडी, सिरीप्रह्लाद, विनयप्रसाद:, अर्चना कोटिगे, अनीश कुरुविला, भरत बोपन्ना इत्यादयः अभिनेतारः दर्शनं दास्यन्ति ।
वीआरएल चलच्चित्र-प्रोडक्शन्स् इत्यनेन बैंकरोलं कृत्वा प्रथमः निर्माणोद्यमः अपि एतत् चलच्चित्रं भविष्यति, तथा च कन्नडभाषायाः चलच्चित्रं हिन्दी, तमिल, तेलुगु, मलयालमभाषायां डब्ड्-संस्करणैः सह सम्पूर्णे भारते प्रदर्शितं भविष्यति । विजयसंकेश्वरः कर्णाटकस्य हुबलीनगरे स्वयात्राम् आरब्धवान्, अद्यत्वे सः वीआरएल-समूह-कम्पनीनां स्वामिः अस्ति । सः स्वपुत्रेण आनन्दसंकेश्वरेण सह कम्पनीयाः अध्यक्षः अस्ति ।
कन्नडभाषायां विजयवाणीपत्रिकायाः, दीघविजय २४x७ इति समाचारचैनलस्य च स्वामी अस्ति । विजयसंकेश्वरः २०२० तमे वर्षे भारतसर्वकारेण पद्मश्रीपुरस्कृतः । प्रसिद्धः संगीतकारः गोपी सुन्दरः विजयानन्दस्य सङ्गीतं रचितवान् अस्ति । कीर्तनपुजारी छायाचित्रणं हेमन्तं च क्रमशः सम्पादनं कृतवन्तौ । कला, वेषभूषाः च ऋषिकाशर्मणा एव डिजाइनं कृतम् अस्ति ।