
इजरायलदेशात् बृहत्तमा वार्ता बहिः आगता। इजरायलस्य प्रधानमन्त्री जैर लापिड् निर्वाचने पराजयं स्वीकृत्य विपक्षनेतारं बेन्जामिन नेतन्याहू इत्यस्मै निर्वाचनविजयस्य अभिनन्दनार्थं आह्वानं कृतवान्। नेतन्याहू इत्यस्य नेतृत्वे दक्षिणपक्षीयदलानां गठबन्धनेन संसदे बहुमतं प्राप्तम्। नेतन्याहू नेतृत्वे दक्षिणपक्षीयगुटः १२० सदस्यीयसंसदे बहुमतं प्राप्तवान्, ६४ आसनानि प्राप्तवान् ।
लापिड् नेतन्याहू इत्यस्मै अवदत् यत् सः प्रधानमन्त्रिकार्यालयस्य सर्वेभ्यः विभागेभ्यः क्रमेण सत्ताहस्तांतरणस्य सज्जतां कर्तुं निर्देशं दत्तवान्। “इजरायलस्य अवधारणा कस्यापि राजनैतिकविचारानाम् उपरि अस्ति। इजरायलस्य तस्य जनानां च कृते नेतन्याहू इत्यस्य शुभकामना” इति लापिड् ट्वीट् कृतवान्। इजरायलस्य जनाः चतुर्वर्षेषु अपूर्वं पञ्चमवारं मंगलवासरे मतदानं कृतवन्तः येन देशे राजनैतिक गतिरोधः भङ्गः कृतः।
केन्द्रीयनिर्वाचनसमितेः नवीनतमानां आँकडानां अनुसारं नेतन्याहू इत्यस्य लिकुड् दलस्य ३१ सीटानि, प्रधानमन्त्री याइर् लापिड् इत्यस्य येश आतिद् २४, धार्मिकजायोनिज्म् १४, राष्ट्रिय एकता १२, शास् ११, संयुक्त तौराह यहूदीधर्मः अष्ट सीटानि च प्राप्स्यति। इजरायले वर्षाणां यावत् नेतन्याहू राजनैतिकदृष्ट्या अजेयः इव आसीत्, परन्तु २०२१ तमे वर्षे अपूर्वदलसङ्घटनेन सत्तातः निष्कासितः सन् सः विघ्नं प्राप्नोत्
अस्य गठबन्धनस्य एकमात्रं लक्ष्यं तस्य सत्तानिष्कासनम् आसीत् । ७३ वर्षीयः नेतन्याहू इत्यस्य विरुद्धं घूसस्य, भ्रष्टाचार:, विश्वासभङ्गस्य च आरोपः कृतः ततः परं २०१९ तमे वर्षे इजरायल्-देशः राजनैतिक-स्थगितम् अस्ति । नेतन्याहू इजरायलस्य दीर्घकालं यावत् प्रधानमन्त्री अस्ति, सः क्रमशः १२ वर्षाणि यावत् कुलम् १५ वर्षाणि यावत् देशस्य शासनं कृतवान् । गतवर्षे तस्य सत्तायाः पदं त्यक्तव्यम् आसीत् ।