
देहलीनगरे, तत्समीपस्थेषु च नगरेषु प्रदूषणस्य स्तरः ‘गम्भीर’-वर्गं प्राप्तवान् अस्ति । अधुना एषः विषयः सर्वोच्चन्यायालयं प्राप्तवान्। दिल्ली-एनसीआर-नगरे प्रदूषणस्य न्यूनीकरणाय आवश्यकानि पदानि याचिका याचिका दाखिला अस्ति। याचिकायाः श्रवणं नवम्बर् १० दिनाङ्के भविष्यति। राजधानीदेहली वायुगुणवत्तायाः कारणात् परितः धुन्धः अस्ति । वायुगुणवत्ता-मौसम-पूर्वसूचना-अनुसन्धान-व्यवस्थायाः (SAFAR) अनुसारं दिल्लीनगरस्य वायुगुणवत्तासूचकाङ्कः (AQI) ४७२ (गम्भीर) वर्गे अस्ति । नोएडा-नगरे अपि एक्.क्यू.आइ.-स्तरः ५६२ अर्थात् ‘गम्भीर’-वर्गं प्राप्तवान् ।
देहलीनगरे प्रदूषणस्य कारणात् जनाः स्वास्थ्यसम्बद्धानां समस्यानां सामनां कुर्वन्ति। अधिकांशजनानां नेत्रयोः उत्तेजनस्य, कण्ठस्य प्रदूषणस्य च कारणेन समस्याः भवन्ति । एतादृशे सति देहलीनगरस्य विद्यालयाः उद्घाटिताः सन्ति, नोएडा प्राधिकरणेन प्रथमश्रेणीतः अष्टमपर्यन्तं सर्वाणि विद्यालयानि बन्दं कृत्वा ऑनलाइन मोडद्वारा अध्ययनस्य आदेशः जारीकृतः।
देहलीजनानाम् निःश्वासस्य उपरि यः संकटः अस्ति सः नाम समाप्तुं न गृह्णाति। राष्ट्रराजधान्याः वायुगुणवत्ता प्रत्येकं दिवसे दुर्गता भवति । अद्य अर्थात् शुक्रवासरे दिल्लीनगरस्य आनन्दविहारस्य वायुगुणवत्तासूचकाङ्कः (AQI) ६२८ प्राप्तवान् । आनन्दविहारस्य अतिरिक्तं जहांगीरपुरीनगरे अपि ६२० एक्.क्यू.आइ. दिल्लीनगरस्य अतिरिक्तं गुरुग्रामस्य विकाससदनक्षेत्रस्य एक्.क्यू.आइ.-इत्यपि ६०७ इति अभिलेखः अभवत् ।
देहलीनगरस्य प्रायः प्रत्येकस्मिन् क्षेत्रे वायुप्रदूषणस्य स्थितिः अतीव गम्भीरा अस्ति । शुक्रवासरे प्रातः ६ वादनस्य AQI इत्यस्य अनुसारं एषः आँकडा अस्ति। सरकारी वेबसाइट aqicn.org इत्यस्य अनुसारं देहलीनगरस्य आनन्दविहारक्षेत्रे ६२८ एक्.क्यू.आइ. अपरपक्षे ओखला ५१०, वजीरपुरे ४६९, रोहिणी ५२७ पर्यन्तं च एक्.क्यू.आइ. एतस्य अतिरिक्तं देहलीसमीपस्थे गुरुग्रामे, फरीदाबादे च ६०० तः अधिकस्य एक्.क्यू.आइ. aqicn.org इत्यस्य अनुसारं हरियाणादेशस्य फरीदाबादस्य सेक्टर् ११ इत्यत्र एक्क्यूआइ ६१०, गुरुग्रामस्य विकाससदनक्षेत्रे ६०७ च अभवत् ।
नोएडानगरे अपि स्थितिः अतीव भयङ्करः अस्ति
देहल्याः समीपस्थस्य नोएडा-नगरस्य प्रदूषणम् अपि अतीव भयङ्करस्तरस्य अस्ति । अद्य प्रातः सेक्टर् ६२, नोएडा इत्यस्मिन् एक्.क्यू.आइ. तस्मिन् एव काले ग्रेटर नोएडा-नगरस्य ज्ञानपार्क्-३ इत्यत्र वायुगुणवत्तासूचकाङ्कः ४०४ इति अभिलेखः अभवत् । आवाम् सूचयामः यत् गुरुवासरे दिल्लीनगरे २४ घण्टानां औसतवायुगुणवत्तासूचकाङ्कः (AQI) ४५० इति अभिलेखः अभवत्, यत् ‘अतिगम्भीर’वर्गं प्राप्तुं समीपे अस्ति। कालः दिल्लीनगरस्य पीएम २.५ प्रदूषणे कूपदाहस्य भागः ३८ प्रतिशतं यावत् वर्धितः, अस्मिन् वर्षे अद्यपर्यन्तं सर्वाधिकः।
नोएडा-ग्रेटर नोएडा-विद्यालयाः दुर्वायुना बन्दाः अभवन्
उल्लेखनीयं यत् राष्ट्रियराजधानीयां वायुप्रदूषणस्य वर्धमानस्तरं दृष्ट्वा उत्तरप्रदेशस्य गौतमबुधनगरमण्डलस्य नोएडा तथा ग्रेटर नोएडा इत्येतयोः सर्वेषु विद्यालयेषु अष्टमश्रेणीपर्यन्तं छात्राणां कृते आगामिमङ्गलवासरपर्यन्तं ऑनलाइनशिक्षा उपलब्धा भविष्यति। गुरुवासरे जारीकृते आधिकारिकादेशे एषा सूचना दत्ता।
प्रदूषणसम्बद्धं राजनीतिः अपि तीव्रताम् अवाप्तवती अस्ति । दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः आम आदमीदलः च प्रदूषणस्य विषये विपक्षैः घोररूपेण परितः भवन्ति। भाजपा-पक्षतः दिल्ली-भाजपा-अध्यक्षः आदेशगुप्तः, राष्ट्रिय-प्रवक्ता शहजाद-पूणवल्ला च पत्रकारसम्मेलनं कृत्वा दिल्ली-नगरस्य सर्वेषां विद्यालयानां बन्दीकरणस्य आग्रहं कृतवन्तौ । दिल्ली-भाजपा-अध्यक्षः आदेशगुप्तः अवदत्- “अद्य अहं दादा (बाबा) इति रूपेण आगतः।। मम कनिष्ठः पौत्रः अपि क्षीणः भवति। प्रदूषणम् एतावत् अधिकम् अस्ति यत् बालकैः सह क्रीडाः भवन्ति। अधिकं अहं आग्रहं करोमि यत् दिल्लीनगरस्य विद्यालयाः बन्दाः भवेयुः तथा च एतेषां निर्दोषाणां स्वास्थ्यं न क्रीडितव्यम्” इति ।