पाकिस्तानस्य पूर्वप्रधानमन्त्री इमरानखानस्य उपरि आक्रमणस्य विषये सर्वत्र चर्चा भवति। इमरानखानस्य मार्गयात्रायाः समये सः गोलिकाभिः आहतः, यस्मिन् इमरानः घातितः अभवत् । ततः परं पाकिस्ताने इमरानखानस्य दलस्य सर्वे नेतारः कार्यकर्तारः च सर्वकारस्य विरुद्धं घोर आक्रमणकारिणः अभवन् ।
एतस्याः समग्रस्य घटनायाः कारणात् पाकिस्तानस्य स्थितिः दुर्गतिम् अनुभवति । पाकिस्ताने गृहयुद्धस्य उद्भवस्य अपि सर्वा सम्भावना अस्ति। अधुना बृहत्तमः प्रश्नः अस्ति यत् पाकिस्तानस्य पूर्वप्रधानमन्त्री इमरानखानस्य उपरि घातकप्रहारस्य अनन्तरं पाकिस्ताने अग्रे किं भविष्यति। शाहबाजशरीफस्य सर्वकारः एतां स्थितिं कथं नियन्त्रयितुं समर्थः भविष्यति, अस्य कृते कानि पदानि गृह्यन्ते।
तस्य दलेन इमरानखानस्य नेतृत्वे अक्टोबर् २८ दिनाङ्कात् शाहबाजशरीफसर्वकारस्य विरुद्धं हकीकी आजादी मार्चः आरब्धः । अस्य मार्गयात्रायाः उद्देश्यं पाकिस्ताने सर्वकारस्य पतनम्, सामान्यनिर्वाचनं च आसीत् । मार्गयात्रायाः विषये पूर्वमेव अलर्टः जारीकृतः आसीत्, गुप्तचरसंस्थाः अपि तस्मिन् दृष्टिपातं कुर्वन्ति स्म । समग्रतया इमरानखानः पुनः एकवारं पीएम-कुर्सीम् प्राप्तुं प्रयतमानोऽभवत् ।
इमरान खानः कथं गोलिकापातं प्राप्तवान् ?
पाकिस्तानस्य पञ्जाबप्रान्ते स्थिते गुजरानवालानगरे इमरानखानः शतशः समर्थकैः सह सर्वकारविरोधीयात्राम् आचरति स्म । इमरानखानः मुक्तकारेन मार्गं गच्छन् आसीत् । एतस्मिन् समये सहसा गोलिकानां प्रकोपः आरब्धः । बन्दुकाः इमरानखानस्य प्रति दर्शयन्ति, यस्मिन् इमरानखानस्य पादे अपि बहवः गोलिकाः प्रक्षिप्ताः सन्ति । एतेन सह इमरानस्य समीपे तस्य दलस्य केचन नेतारः अपि घातिताः सन्ति । तदनन्तरं आक्रमणकर्त्ता पुलिसैः गृहीतः तस्य च एकः भिडियो अपि उपरि आगतवान्, अस्मिन् भिडियायां आक्रमणकारी इमरानखानस्य हत्यायाः विषये वदति। सः अवदत् यत् इमरानः देशं भ्रमयति, अतः एव सः तं मारयितुम् इच्छति।
इदानीं पाकिस्ताने किं भविष्यति ?
पाकिस्ताने इमरानखानः पूर्वमेव सर्वकारस्य विरुद्धं वातावरणं निर्मातुं प्रयतमानोऽभवत्, यस्मिन् सः किञ्चित्पर्यन्तं सफलः इति भासते स्म, परन्तु अधुना तस्य गोलिकाप्रहारानन्तरं अत्र वातावरणं अधिकं उष्णं जातम् इमरानखानः तस्य दलं च जनभावनायाः लाभं गृहीत्वा शाहबाजशरीफसर्वकारे गहनं प्रहारं कर्तुम् इच्छन्ति। आगामिषु दिनेषु पाकिस्ताने द्वौ विषयौ भयभीताः सन्ति। प्रथमं यत् इमरानखानस्य समर्थकाः क्रुद्धाः भवितुम् अर्हन्ति, देशे गृहयुद्धसदृशी स्थितिः उत्पद्यते च।
अपरपक्षे पाकिस्तानस्य वर्तमानस्थितिं दृष्ट्वा सम्पूर्णं कमाण्डं सेनायाः हस्ते समर्पयितुं शक्यते । पाकिस्ताने सैन्यकानूनम् अन्ये च केचन उपायाः कर्तुं शक्यन्ते । यस्य कारणात् पूर्णशक्तिः किञ्चित्कालं यावत् सेनायाः हस्ते आगन्तुं शक्नोति। यतो हि इमरानखानस्य दलं सेनायाः तस्याः अधिकारिणां च विरुद्धं निरन्तरं नारान् उत्थापयति, अतः पीएम शाहबाजशरीफस्य कृते एषः उत्तमः विकल्पः भवितुम् अर्हति।
उल्लेखनीयम् यत् इदानीं पाकिस्तानस्य स्थितिः दुर्गतिम् अस्ति चेदपि, परन्तु इमरानखानः अपि अस्य समग्रस्य विकासस्य बहु लाभं प्राप्तुं शक्नोति। इमरानः पूर्वमेव स्वस्य हाकीकी आजादी मार्चतः जनान् स्वेन सह नेतुम् प्रयतमानोऽभवत्, अधुना तु अस्य आक्रमणस्य अनन्तरं जनानां सहानुभूतिम् (सहानुभूतिम्) प्राप्तुं शक्नोति । यत् भविष्ये इमरानखानस्य कृते महत् लाभं दातुं शक्नोति। यथा इमरानखानः गोलिकापातस्य तत्क्षणमेव स्वसमर्थकानां कृते हस्तं कृतवान्, तथैव स्पष्टं यत् सः एतत् महत् विषयं कृत्वा पीएम-कुर्सीपर्यन्तं गन्तुं मार्गं सज्जीकर्तुं गच्छति।