
मध्यप्रदेशे एकस्य निजीविद्यालयस्य शिक्षकद्वयस्य विरुद्धं पुलिसैः प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति। एतैः शिक्षकैः विद्यालयसभायाः समये ‘भारत माता की जय’ इति उद्घोषं कृत्वा एकस्य छात्रस्य दण्डः दत्तः इति आरोपः अस्ति। बुधवासरे गुनानगरस्य क्राइस्ट् वरिष्ठमाध्यमिकविद्यालये घटितायाः एतस्याः कथितायाः घटनायाः अनन्तरं बहु कोलाहलः अभवत्। गुरुवासरे छात्रस्य परिवारजनाः केचन सामाजिकसंस्थाः च विद्यालयस्य परिसरस्य पुरतः धर्नाम् अकुर्वन्। केचन जनाः विद्यालयपरिसरस्य ‘हनुमान चालीसा पथ’ इत्यस्य आयोजनमपि कृतवन्तः ।
मध्यप्रदेशस्य गृहमन्त्री नरोत्तममिश्रः गुरुवासरे अस्य विषयस्य संज्ञानं गृहीत्वा गुनाजिल्लापुलिसं निर्देशं दत्तवान् यत् ये शिक्षकाः छात्रं नारा उद्धृत्य दण्डं दत्तवन्तः तेषां विरुद्धं प्राथमिकी रजिस्ट्री करणीयः। मन्त्री अवदत् यत् एतत् प्रकरणं तस्य समीपं प्राप्तमात्रेण सः तत्क्षणमेव अधिकारिभिः सह उक्तवान्, तस्मिन् विषये कार्यवाही कर्तुं च आह। पुलिस-अनुसारं जस्टिन-जस्मिना खातून-योः शिक्षकयोः विरुद्धं आईपीसी-धारा ३२३, ५०६, ३४, किशोरन्याय (बालानां परिचर्या-संरक्षणं) अधिनियमस्य धारा ७५ च अन्तर्गतं मुकदमा कृतः अस्ति
जस्टिन सरः रेखातः निष्कासितः, मैम दण्डितः
छात्रः शिवंशजैनः स्वस्य शिकायतया पुलिसं न्यवेदयत् यत् राष्ट्रगीतस्य अनन्तरं सः ‘भारत माता की जय’ इति जपं कृतवान्, तदनन्तरं जस्टिन सरः तं रेखातः दूरीकृतवान्। छात्रस्य मते जस्टिन सरः अवदत् – ‘किं वदसि, गृहं गच्छतु’ इति शिवांशः अवदत् यत् तदनन्तरं हिन्दी-शिक्षकः कक्षा-शिक्षकं मिलितुं पृष्टवान्, अनन्तरं कक्षा-शिक्षकः अपि मां ताडितवान् । छात्रः अवदत् यत् कक्षां प्राप्त्वा आचार्यः मां रेड हाउसस्य उपकप्तानं कृत्वा छात्रेण सह तुलनां कृतवान्।
सामाजिकमाध्यमेषु उपयोक्तृणां मतं मिश्रितम् आसीत्
शिवांशः अवदत् – ‘मम कक्षाशिक्षिका जस्मिना खातून अन्यस्य छात्रायाः नाम गृहीत्वा उक्तवती यत् बालकः कक्षायाः गौरवम् आनयति अहं नाम दूषयन् अस्मि। तदनन्तरं अग्रिम ४ अवधिपर्यन्तं भूमौ उपविष्टवान्।अस्य विषयस्य विषये सामाजिकमाध्यमेषु मिश्रितप्रतिक्रिया अभवत्। केचन छात्रेण अनुशासनम् अनुसरणं कर्तव्यम् इति मन्यन्ते स्म, केचन छात्रस्य व्याख्यानं कर्तुं शक्यते इति वदन्ति स्म । उपयोक्तारः अवदन् यत् ‘भारत माता की जय’ इति जपस्य दण्डः अनुचित: अस्ति।