कूपदाहस्य कारणेन प्रदूषणस्य वर्धनस्य अनन्तरं राजनैतिकदलानां तेषां नेतारणाञ्च मध्ये आरोपानाम्, प्रतिआरोपाणां च चक्रं आरब्धम् अस्ति। हरियाणा मुख्यमन्त्री मनोहरलालखट्टरः पञ्जाबसर्वकारस्य कूपदाहस्य विषये आलोचनां कृतवान्। पञ्जाबस्य मुख्यमन्त्री भगवन्तमानस्य उपरि जिबे गृहीत्वा खट्टरः आरोपितवान् यत् सः कृषकान् प्रेरयति तथा च केन्द्रसर्वकारस्य विरुद्धं मिथ्या आरोपं करोति। भाजपास्य वरिष्ठनेता खट्टरः स्तम्भदाहस्य विषये मानस्य वक्तव्यं दुर्भाग्यपूर्णं इति उक्तवान्।
‘मानः कूपप्रबन्धने कार्यं कर्तव्यम्’
हरियाणा मुख्यमन्त्री उक्तवान् यत् मानः कूपस्य दहनस्य समाधानं अन्वेष्टुं स्थाने आरोपस्य प्रतिआरोपस्य च राजनीतिं करोति। चण्डीगढे जारीकृते आधिकारिकवक्तव्ये खट्टरः अवदत् यत् भगवन्तमानः कृषकान् उत्तेजयति। केन्द्रसर्वकारस्य विरुद्धं मिथ्या आरोपं कर्तुं न अपि तु तेषां कृते स्तम्भप्रबन्धनस्य रणनीतिः करणीयः।भगवन्तमानः बुधवासरे भाजपानेतृत्वेन केन्द्रसर्वकारस्य आलोचनां कृतवान् यत् पञ्जाबस्य कृषकान् क्षेत्रे कूपं दहति इति लक्ष्यं कृतवान्।
‘भाजपा पंजाबस्य कृषकाणां प्रतिशोधं कर्तुम् इच्छति’
भगवन्तमानः आरोपितवान् यत् भाजपा राज्यस्य कृषकाणां कृते प्रतिशोधं कर्तुम् इच्छति यत् सः स्वस्य ‘अहंकारस्य’ उल्लङ्घनस्य, निरसितकृषिकायदानानां विरुद्धं एकवर्षीयस्य आन्दोलनस्य च। पञ्जाबनगरे स्तम्भदहनप्रकरणानाम् वर्धमानस्य विषये भाजपा-सर्वकारस्य उपरि आघातं कृत्वा ‘गहननिद्रायाः’ जागरणं कर्तुं पृष्टस्य एकदिनस्य अनन्तरमेव मानस्य एतत् वक्तव्यं प्राप्तम्। पञ्जाबे कूपदाहस्य घटनानां वर्धनस्य मध्यं दिल्लीनगरे प्रदूषणं आतङ्कजनकस्तरं यावत् वर्धितम् इति सूचयामः।
‘पञ्जाबः हरियाणस्य पदानुसरणं कुर्यात्’
प्रदूषणस्य कारणेन राज्यस्य कृषकाणां “ओरोपितम्” इति भाजपायाः उपरि प्रहारं कुर्वन् मानः केन्द्रं प्रश्नं कृतवान् यत् हरियाणा इत्यादीनां समीपस्थक्षेत्राणां विषये किमर्थं न वदति इति। खट्टरः प्रतिवचनं दत्त्वा अवदत् यत् पञ्जाबदेशः हरियाणादेशस्य पदचिह्नानि अनुसृत्य कृषकान् कूपप्रबन्धनार्थं प्रोत्साहयेत्। सः अवदत् यत् अस्मिन् वर्षे हरियाणादेशे कूपदाहस्य घटनासु २५ प्रतिशतं न्यूनता अभवत्।
खट्टरः अवदत् यत् दिल्ली-नगरस्य मुख्यमन्त्री अरविन्द केजरीवालः पूर्वं पञ्जाब-हरियाना-देशयोः कृषकान् प्रदूषणस्य उत्तरदायीम् अकरोत्, परन्तु पञ्जाब-देशे तस्य दलस्य सत्तां प्राप्तस्य अनन्तरं अधुना सम्पूर्णः दोषः हरियाणा-देशे एव स्थापितः। सः अवदत् यत् दिल्लीनगरे यमुनायाः अपि एतादृशी स्थितिः अस्ति, अधिकप्रदूषणात् एषा नदी नाली इव अभवत्। आगामिदिनेषु दिल्ली-नगरस्य परिसरेषु च वायुः अधिकं विषाक्तः भविष्यति इति विश्वासः अस्ति । एतादृशे सति अस्मिन् विषये राजनैतिकदलानां स्थितिः द्रष्टुं रोचकं भविष्यति।