अतीव लज्जाजनकं यत् केन्द्रराज्यसर्वकारयोः सर्वासु सज्जतासु आश्वासनेषु च दिल्ली-एनसीआर सहितं उत्तरभारतस्य बहवः नगराणि तीव्रवायुप्रदूषणेन पीड़ितानि सन्ति। वर्धमानस्य प्रदूषणस्य कारणात् दिल्लीनगरे निर्माणकार्यं प्रतिबन्धितम् अस्ति, अधुना गृहे एव कार्यं कार्यान्वितुं चर्चा वर्तते। यदि प्रदूषणस्य निरीक्षणार्थं विशेषतः च कूपदाहस्य निवारणार्थं तथा च मार्गेषु उड्डीयमानं रजः नियन्त्रयितुं ठोसपरिहाराः कृताः स्यात् तर्हि स्थितिः भिन्ना स्यात्, परन्तु एतादृशं किमपि कर्तुं न शक्यते स्म
उत्तरभारतस्य वायुमण्डले विषं विलीयते, परन्तु पञ्जाबदेशे कूपः प्रज्वलितः अस्ति। पञ्जाबसर्वकारस्य कृषकाणां विषये कोऽपि बलः नास्ति ये कूपदाहने प्रवृत्ताः सन्ति। येषां अधिकारिणां कूपदाहयन्तः कृषकाणां विरुद्धं किमपि कार्यवाही कर्तुं अधिकारः नास्ति तेषां विरुद्धं कार्यवाही कर्तुं प्रवृत्ता अस्ति। कृषकाणां मनमानानां सम्मुखे पञ्जाबसर्वकारः असहायः इति स्पष्टम्। तत् आच्छादयितुं केन्द्रसर्वकारस्य दोषं दातुं व्यस्तः अस्ति।
पञ्जाबदेशे सत्तां प्राप्त्वा आम आदमीपक्षसर्वकारः दिल्लीनगरस्य पर्यावरणस्य पालनं करिष्यति इति आशा अधुना पतिता अस्ति। पञ्जाब-सर्वकारस्य इव अन्ये राज्यसर्वकाराः अपि कूपं दह्य अपि राजनैतिककारणात् तेषां विरुद्धं कार्यं कर्तुं साहसं कर्तुं न शक्नुवन्ति इति तथ्यस्य लाभं कृषकाः गृह्णन्ति इति विश्वासस्य सद्कारणानि सन्ति।
एतावता वर्षाणाम् अनन्तरम् अपि कृषकाः कथं कूपं दह्य जनानां स्वास्थ्येन सह क्रीडन्तः पर्यावरणस्य हानिं कुर्वन्ति इति अवगन्तुं सज्जाः न सन्ति। बृहत्तरं विडम्बना अस्ति यत् राज्यसर्वकारा अपि एतत् सरलं विषयं तेभ्यः व्याख्यातुं असफलाः अभवन्। इदानीं सर्वकाराणि व्याख्यातुं न सज्जाः इति भाति, कृषकाः च सर्वं ज्ञात्वा अवगन्तुं सज्जाः न सन्ति।
सर्वकारा अपि एतादृशानि नियमानि कानूनानि च निर्मातुं सज्जाः न दृश्यन्ते, येन ये कूपदाहना अन्यथा च पर्यावरणं प्रदूषयन्ति तेषां विरुद्धं किमपि प्रभावी कार्यं कर्तुं शक्यते प्रदूषणस्य निवारणे केन्द्रसर्वकारस्य असफलता अपि केनापि न गुप्ता अस्ति। अस्मिन् समये उत्तरभारतस्य घातकप्रदूषणात् उद्धारः भविष्यति इति तेन यत् आश्वासनं दत्तं तत् खोखलं सिद्धम् अभवत् । तस्य कूपप्रबन्धनस्य उपायाः व्यर्थाः सिद्धाः । इति भाति अस्माकं नीतिनिर्मातारः एतत् द्रष्टुं न सज्जाः सन्ति यत् प्रदूषणस्य गम्भीररूपं न केवलं कोटिजनानाम् आरोग्यस्य हानिः भवति, अपितु निर्माणकार्यं स्थगयित्वा औद्योगिकक्रियाकलापं प्रतिबन्धयित्वा वा बहु आर्थिकहानिः भवितुमर्हति ।