श्रीलङ्कादेशस्य जनानां कृते नूतनं राष्ट्रपतिं प्राप्य अपि तेषां समस्याः न्यूनाः न भवन्ति। कोलम्बो-नगरस्य बृहत्तमे नगरे शतशः जनाः आर्थिकसंकटेन सह संघर्षं कुर्वन्ति । तस्मिन् एव काले शतशः जनाः वर्धितकरस्य, महङ्गानि, जनानां विरुद्धं सर्वकारस्य दमनस्य च विरुद्धं मार्गं कृतवन्तः। श्रीलङ्कादेशस्य जनाः विगतसप्ततिवर्षेषु सर्वाधिकं दुष्टं आर्थिकसंकटं प्राप्नुवन्ति। तस्मिन् एव काले कोलम्बोनगरे अस्य पदयात्रायाः आयोजनं सर्वकारविरोधिविपक्षराजनैतिकदलैः, श्रमिकसङ्घैः, नागरिकसमाजसमूहैः च संयुक्तरूपेण कृतम् अस्मिन् मार्गयात्रायां तत् पुलिसैः स्थगितम् यतः मार्गदर्शकाः नगरस्य मध्यभागं प्राप्तुं प्रयतन्ते स्म, यत्र राष्ट्रपतिगृहम् अन्ये मन्त्रालयाः च सन्ति
अयं सर्वकारः जनानां कृते केवलं ‘करः’ एव दत्तवान्
सिलोन-शिक्षकस्य केन्द्रीयसचिवः जोसेफ् स्टालिन् अवदत् यत् जनाः प्रतिदिनं त्रीणि भोजनानि कष्टेन एव खादन्ति। अस्मिन् सर्वकारेण अधिकाधिकं करं आरोपयितुं विहाय जनानां समर्थनाय किमपि न कृतम्। अस्माकं समाधानस्य आवश्यकता अस्ति, तदर्थं वयं युद्धं कुर्वन्तः भविष्यामः। श्रीलङ्का अस्मिन् वर्षे विदेशीयविनिमयभण्डारस्य अभिलेखात्मका अभावस्य कारणेन गहनवित्तीयसंकटस्य ग्रस्ता अस्ति। यस्मात् कारणात् पेट्रोल-डीजल, पाकवायुः, औषधानि च इत्यादयः खाद्यपदार्थाः अपि अत्र बहुगुणाः महत्तराः अभवन् । श्रीलङ्कादेशः अपि आयातितवस्तूनाम् मूल्यं दातुं संघर्षं कुर्वन् अस्ति, द्विकोटिभ्यः अधिकाः जनाः द्वीपं त्यक्तवन्तः ।
विक्रमसिंघे नवम्बर् १४ दिनाङ्के प्रथमं बजटं प्रस्तुतं करिष्यति
तस्मिन् एव काले अस्मिन् वर्षे एव जुलैमासे पूर्वराष्ट्रपतिः गोताबायराजपक्षः जनानां व्यापकविरोधेन देशात् पलायितवान् । तदनन्तरं तस्य कार्यालये निवासस्थाने च आन्दोलनकारिभिः आक्रमणं कृतम्।तस्य उत्तराधिकारी राष्ट्रपतिः रणिल विक्रेमेसिंहः नवम्बर् १४ दिनाङ्के प्रथमं बजटं प्रस्तुतं करिष्यति। अस्मिन् बजटे देशस्य जर्जर-अर्थव्यवस्थां पुनः मार्गं प्रति आनेतुं बहवः पदानि ग्रहीतुं शक्यन्ते । एतेन सह अन्तर्राष्ट्रीयमुद्राकोषात् (IMF) २.९ अरब डॉलरस्य ऋणं प्राप्तुं अस्मिन् बजटे जनानां उपरि महती करवृद्धिः कर्तुं शक्यते
परन्तु वर्धितकरः, यस्मिन् निगमस्य व्यक्तिगत-आयकरः च समाविष्टः भविष्यति, अक्टोबर्-मासे महङ्गानि ६६% यावत् वर्धमानस्य उपरि ३०% उच्चतमं यावत् वर्धितम् अस्ति आन्दोलनकारिणः “रैनियल घर जाओ” इति नारा उद्धृत्य मार्गयात्रायाः समये नूतननिर्वाचनस्य आह्वानं कृतवन्तः । सः विरोधं कुर्वन्तः नेतारः दमनार्थं कठोर-आतङ्कवाद-विरोधी-कायदानानां उपयोगं कृत्वा तेषु द्वौ कारागारं स्थापयितुं च सर्वकारेण आरोपं कृतवान् । मुख्यविपक्षस्य समागी जनबलवेगया (SJB) इत्यस्य वरिष्ठसदस्यः एरान् विक्रमरत्ने अवदत् यत्, “सर्वः कानूनस्य परिधिमध्ये एव भवेत्, तत् लोकतन्त्रम्” इति। परन्तु अयं सर्वकारः आतङ्कवादविरोधी कानूनानां उपयोगेन विरोधं कुर्वन्तः नेतारः दमनं कुर्वन्ति अतः तत् स्थगितव्यम्। अस्य सर्वकारस्य विरुद्धं सर्वे स्थातव्यम्। अस्माभिः स्वस्य अधिकारस्य कृते युद्धं कर्तव्यम् अस्ति।
संकटस्य मध्ये श्रीलङ्कायां इन्धनस्य वितरणम् एवं कृतम्
श्रीलङ्कादेशे प्रचलति संकटस्य मध्यं जनानां मध्ये इन्धनवितरणं अपि नूतनरीत्या कृतम् । तदनुसारं एकस्य चालकस्य परिचयपत्रं दर्शयित्वा सप्ताहे द्विवारं तैलं दत्तम्। वाहनस्य चेसिस् नम्बरस्य अन्यविवरणानां च सत्यापनसमये क्यूआर कोडः आवंटितः आसीत् । एतेन QR कोडेन ईंधनं पूरयितुं सप्ताहस्य २ दिवसेषु नम्बरप्लेट् इत्यस्य अन्तिमाङ्कानुसारं तैलं दत्तं भवति स्म ।
कोटिकोटिजनाः अन्नसंकटस्य सामनां कृतवन्तः
गोताबायराजपक्षस्य देशं त्यक्त्वा आर्थिकसंकटस्य सामनां कुर्वन्तः श्रीलङ्कादेशे ६० लक्षाधिकाः जनाः खाद्यसंकटस्य सामनां कृतवन्तः । विश्वखाद्यकार्यक्रमस्य उद्धृत्य उक्तं यत् श्रीलङ्कादेशस्य २८% अधिका जनसंख्या खाद्यसंकटस्य सामनां कृतवती अस्ति तथा च स्थितिः अधिका भवितुम् अर्हति इति अपि दावान् अकरोत्। विश्वखाद्यकार्यक्रमः (WFP) अपि एकस्मिन् प्रतिवेदने उक्तवान् आसीत् यत् देशे ६३ लक्षजनानाम् अथवा २८.३% जनसंख्यायाः खाद्यसंकटः अस्ति, यदि परिस्थितयः न सुधरन्ति तर्हि एतत् संकटं वर्धयितुं शक्नोति।