यदा एलन मस्कः ट्विट्टर्-कार्यं स्वीकृतवान् तदा आरभ्य कम्पनीयां शीघ्रमेव प्रमुखाः परिच्छेदाः भवितुम् अर्हन्ति इति अनुमानं प्रचलति स्म । अधुना एषा अनुमानं सत्यं सिद्धं भवति। कम्पनी सर्वेभ्यः कर्मचारिभ्यः ईमेल प्रेषितवती यत् तेषां कार्यं तिष्ठति वा न वा इति, तेभ्यः मेलद्वारा सूचितं भविष्यति। एतेन सह शुक्रवासरे कर्मचारिणां कार्यालयम् आगमनं निषिद्धम् अस्ति। ट्विट्टर् स्वस्य मेलद्वारा कर्मचारिभ्यः अवदत् यत्, ‘यदि भवान् कार्यालये अस्ति वा कार्यालयं गन्तुं मार्गे अस्ति तर्हि गृहं गच्छतु।’
ज्ञातव्यं यत् २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के एलन मस्कः ट्विट्टर्-सङ्गठनेन सह सौदान् सम्पन्नमात्रेण सामाजिक-माध्यम-कम्पनीं स्वीकृतवान् । तदनन्तरं प्रथमं कम्पनीयाः शीर्षस्थानेषु उपविष्टानां अधिकारिणां विमोचनं कृतम् । अस्मिन् कम्पनीयाः पूर्वसीईओ पराग अग्रवालः, नेड् सेगलः, यः सीएफओ आसीत्, विजया गड्डे च, यः कम्पनीयाः कानूनीनीतिः, विश्वासः, सुरक्षा च प्रमुखः आसीत् एलोन् मस्कः ट्विट्टर् क्रयणार्थं ४४ अरब डॉलरस्य सौदान् कृतवान् । इदानीं सः स्वधनं पुनः प्राप्तुं कम्पनीयां बृहत् परिच्छेदं करोति, येन कम्पनी लाभप्रदः भवितुम् अर्हति ।
मेलद्वारा कर्मचारिभ्यः सूचना दीयते
अस्मिन् विषये सूचनां दत्त्वा एएफपी-समाचार-संस्थायाः कथनमस्ति यत् ट्विट्टर्-संस्थायाः कम्पनीयाः कर्मचारिणां शनिवासरे कार्यालयम् आगन्तुं निषिद्धम् अस्ति। तेन सह तेभ्यः सूचितं यत् ते नियुक्ताः भविष्यन्ति वा न वा, सूचना केवलं मेलद्वारा एव दास्यति। यदि ट्विट्टर्-कर्मचारिणः कार्यं सुरक्षितं भवति तर्हि सः कम्पनीयाः ईमेल-पत्रे सन्देशं प्राप्स्यति । तस्मिन् एव काले येषां जनानां निष्कासनं कृतम् अस्ति तेषां व्यक्तिगत-ईमेल-ID-माध्यमेन सन्देशः प्रेषितः भविष्यति । एतत् मेलं प्राप्य कम्पनीयाः कर्मचारिणां मध्ये अस्वस्थतायाः, अनिश्चिततायाः च वातावरणं वर्तते ।
कम्पनी स्वस्य ५०% कर्मचारिणः परिच्छेदनस्य सज्जतां कुर्वती अस्ति
अस्य मेलस्य अग्रभागे आगत्य एषा वार्ता मुद्रिता भवति यत् कम्पनी स्वस्य व्ययस्य कटौतीं कृत्वा स्वस्य अर्धं कर्मचारिणः निष्कासयिष्यति इति। महत्त्वपूर्णं यत्, दीर्घकालं यावत् एलन मस्कः ट्विट्टर्-मध्ये प्रायः ५०% जनान् परित्यक्तुं शक्नोति इति मीडिया-माध्यमेषु दावाः क्रियमाणाः आसन् । कम्पनीं हानितः लाभं प्रति आनेतुं कम्पनीद्वारा एतत् पदं क्रियते। भवद्भ्यः वदामः यत् ट्विट्टर् इत्यस्य एतेन निर्णयेन तस्य प्रभावः न केवलं अमेरिकादेशे अपितु सम्पूर्णे विश्वे दृश्यते। अस्य निर्णयस्य अनन्तरं टेक् क्षेत्रे महत् कार्यसंकटं भवितुम् अर्हति।