
नई दिल्ली। प्रातःकाले प्रातःभोजनं स्वास्थ्याय अतीव महत्त्वपूर्णम् अस्ति। परन्तु कार्यालयं विद्यालयं च प्राप्तुं त्वरिततायां प्रायः प्रातःभोजनं अवशिष्टं भवति। प्रातःकाले प्रातःभोजनं कर्तुं जागरणसमये कठिनता वर्धते। एतादृशे सति अधिकांशजना: गृहे केचन तत्क्षणिकभोजनविकल्पाः एव स्थापयन्ति । अस्मिन् व्रीहिः, कुक्कुटस्य खण्डाः इत्यादयः अनाजाः अपि सन्ति । विविधस्वादैः आकारैः च उपलभ्यते अयं द्रुतजलपानः अनेकेषां प्रियः अस्ति । परन्तु अधुना Cereal खादनेन यकृत्क्षतिः अभवत् ।
इङ्ग्लैण्ड्देशस्य अपर बीडिङ्ग्-नगरस्य क्रिस किर्क् एकः कार्यरतः पिता अस्ति, यः प्रायः त्वरितत्वेन न केवलं प्रातःभोजार्थं अपितु मध्याह्नभोजने अपि Cereal खादति स्म क्रिस किर्क् इत्यनेन एतत् तत्क्षणिकं प्रातःभोजनं खादितुम् अतीव महत् अभवत् । सेरियल् इत्यस्य कारणेन कतिपयेषु मासेषु एव तस्य यकृत् दुर्गतिम् आरब्धम् । यत् क्रिसः नियमितरूपेण रक्तपरीक्षातः एव ज्ञातवान् ।
प्रतिदिनं द्वौ कटोरा अनाजस्य खादनेन उत्पन्ना दुर्गता
क्रिसः प्रतिदिनं प्रायः द्वौ कटोरा कुक्कुटस्य खण्डौ खादति स्म । यस्मात् तस्य शरीरे लोहस्य परिमाणम् अतिशयेन आसीत्। सः कथयति यत् हस्तपादयोः कण्डूः, अनिद्रा, न्यूनशक्तिः इत्यादीनि लक्षणानि अनुभवति स्म । तदनन्तरं अग्रिमषड्मासेषु यकृत्विफलतायाः निदानं जातम् ।
यकृतक्षतिस्य वास्तविकं कारणं स्थूलतायाः कारणेन बहुकालं यावत् न ज्ञातम् आसीत्
क्रिसः वदति यत् अहं अतिभारयुक्तः अस्मि, अहं स्थूलतायाः वर्गे आगच्छामि, अतः मम यकृतक्षतिसमस्यायाः कारणानि न अवगत्य, एतत् स्थूलतायाः परिणामः इति गण्यते स्म वस्तुतः यकृत्-सिरोसिस्-रोगस्य प्रकरणाः स्थूलवृद्धेषु अधिकाः भवन्ति । अतः अस्य आधारेण क्रिसस्य समस्यायाः सम्यक् अन्वेषणं न कृतम् ।
सः अपि व्याख्यायते यत् पश्चात् विस्तृतपरीक्षणानन्तरं तस्य फेरिटिन्-स्तरः अधिकः इति ज्ञातवान् । फेरिटिन् इति प्रोटीनम् अस्ति यत् भवतः कोशिकासु लोहं संग्रहयति । फेरिटिन् रक्तपरीक्षायां ज्ञातव्यं यत् भवन्तः अधिकं लोहं प्राप्नुवन्ति वा अल्पं वा।
एतेन उपचारेण स्वास्थ्ये सुधारः
अत्यधिकं कुक्कुटपुटं खादित्वा क्रिसः यकृते अतिरिक्तं लोहं सञ्चयति स्म, यत् शनैः शनैः तस्य यकृत्कोशिकानां विषं जनयति स्म ।
एतादृशे सति क्रिसः स्वस्य वैद्यैः लोहयुक्तं आहारं दूरीकर्तुं परामर्शं दत्तवान् । तदनन्तरं तस्य शरीरे यकृत्क्षतिलक्षणेषु महती न्यूनता अभवत् । एतेन सह तस्य फेरिटिन्-स्तरः अपि सामान्यः अभवत् । क्रिसः व्याख्यायते यत् पञ्चवर्षेभ्यः अधिकेभ्यः परं प्रथमवारं सः स्वस्थः इति अनुभवति। अधुना सा स्वस्य वजनं न्यूनीकर्तुं उपायान् अपि आरब्धवती अस्ति ।
अनाजस्य कारणेन शरीरे लोहस्य अतिमात्रा भवति
क्रिसस्य स्थितिविषये टिप्पणीं कुर्वन् मेडिचेक्स्-संस्थायाः वैद्यः सिहामे बेन्मिरा व्याख्यायते यत् क्रिसस्य प्रकरणं कष्टप्रदम् अस्ति । परन्तु अधिकांशजनानां ये दुर्गयुक्तानि अनाजानि सेवन्ते तेषां विटामिनस्य खनिजस्य वा अतिभारस्य सम्भावना नास्ति । डॉ. बेन्मिरा अवदत्, लोहस्य विषाक्तता व्यक्तिः कियत् लोहं सेवते इति विषये निर्भरं भवति। एतदतिरिक्तं तेषां स्वास्थ्यसमस्या अपि अतिरिक्तं लोहं जनयितुं शक्नोति ।
कथं सम्यक् अनाजस्य चयनं करणीयम्
दुर्गयुक्तानि अनाजानि खादित्वा पोषकद्रव्याणां न्यूनतां निवारयितुं साहाय्यं कर्तुं शक्यते । परन्तु लेबलस्य जाँचः महत्त्वपूर्णः यतः एतेषु बह्वीषु धान्येषु शर्करा, परिष्कृतकार्बोहाइड्रेट् च अधिकं भवति । शर्करायुक्तानि तन्तुयुक्तानि च अनाजानि चिन्वितुं श्रेयस्करम् । भवन्तः तान् अतिशयेन न सेवन्ते इति सुनिश्चितं कुर्वन्तु। नियन्त्रितमात्रायां सेवनेन अतिरिक्तपोषकद्रव्याणां शर्करायाः अतिरिक्ततायाः च निवारणं सम्भवति ।
अस्वीकरणम् : अयं लेखः केवलं सामान्यसूचनार्थम् अस्ति । न कथञ्चित् कस्यचित् औषधस्य चिकित्सायाः वा विकल्पः भवितुम् अर्हति । अधिकविवरणार्थं सर्वदा स्वचिकित्सकेन सह सम्पर्कं कुर्वन्तु।