
दिल्ली-एनसीआर-नगरे वायुप्रदूषणं आतङ्कजनकस्तरं प्राप्तवान् अस्ति । प्रदूषणेन जनानां श्वसनं दुष्करं जातम्। श्वसनस्य, फुफ्फुसस्य च समस्यां विद्यमानाः रोगिणः सर्वविधसमस्यानां सामनां कुर्वन्ति । प्रदूषणस्य खतरनाकस्तरं प्राप्ते प्रमुखाः निवारणपदार्थाः क्रियन्ते। नोएडा-प्राधिकरणेन नोएडा-नगरे सर्वेषां निर्माणेषु प्रतिबन्धः कृतः अस्ति तथा च आवश्यकसेवासु चालितान् विहाय सर्वाणि डीजलवाहनानि प्रतिबन्धितानि सन्ति । एतेषु केवलं डीजलवाहनानि एव मुक्ताः भविष्यन्ति येषां इञ्जिनं यूरो-षड्-वाहनस्य भविष्यति ।
एतेन सह डीएनडी-स्थले स्थापितः स्मॉग्-गोपुरः अपि दोषकारणात् बन्दः अस्ति । आतङ्कजनकस्तरं प्राप्तस्य वायुगुणवत्तासूचकाङ्कस्य दृष्ट्या जिलाप्रशासनं प्राधिकरणं च सजगं कृत्वा निरन्तरं प्रतिबन्धकार्याणि आरब्धवन्तः। अस्मिन् क्रमे नोएडा-नगरस्य सर्वेषु निर्माणस्थलेषु कार्यं प्रतिषिद्धम् अस्ति । कोऽपि निर्माणनिर्माता वा निजीव्यक्तिः वा किमपि प्रकारस्य निर्माणं कर्तुं न शक्नोति। अधुना गौतमबुद्धनगरे वायुगुणवत्तासूचकाङ्कः सामान्यस्तरं यावत् न आगच्छति तावत् सर्वप्रकारस्य निजीव्यापारिकनिर्माणस्थलेषु प्रतिबन्धः कृतः अस्ति। कस्यचित् कार्यं कर्तुं अनुमतिः न भविष्यति। यदि कोऽपि कार्यं कुर्वन् दृश्यते तर्हि तस्य दण्डः भविष्यति।
एतेन सह डीजल-इञ्जिनेण आवश्यकसेवासु चालितान् विहाय सर्वेषां वाहनानां प्लायिंग् प्रतिषिद्धम् इति आदेशः अपि निर्गतः अस्मिन् केवलं तानि वाहनानि मुक्ताः भविष्यन्ति येषु यूरो सिक्स इञ्जिनं भविष्यति। एतेन सह डीएनडी-स्थले स्थापितः स्मॉग्-गोपुरः अपि संपीडकस्य विफलतायाः कारणेन निरुद्धः अस्ति । एतस्य विषये पृष्टः कोऽपि अधिकारी अस्मिन् क्षणे किमपि प्रकटयितुं न अस्वीकृतवान्।