महङ्गेन सामान्यजनाः घोरः आघातं प्राप्नुवन्ति। पुनः एकवारं सीएनजी-इत्यस्य मूल्यानि वर्धितानि (CNG Price Hike) सन्ति । तस्मिन् एव काले घरेलुपाइप्ड् गैस पीएनजी इत्यस्य मूल्यानि अपि वर्धितानि सन्ति । सीएनजी-पीएनजी-योः एषा वृद्धिः मुम्बईनगरे कृता अस्ति । राज्यनियन्त्रितगैससप्लायर महानगरगैस् लिमिटेड् (एमजीएल) इत्यनेन शुक्रवासरे सीएनजी, एलपीजी (पीएनजी) इत्येतयोः मूल्येषु वृद्धिः कृता।
महानगरगैसस्य सीएनजी प्रति किलो ३.५० रुप्यकाणां वृद्धिः अभवत् । एवं सीएनजी-व्ययः प्रतिकिलोग्रामं ८९.५० रुप्यकाणि यावत् महत्तरं जातम् । तस्मिन् एव काले घरेलुपीएनजी प्रतिघनमीटर् १.५० तः ५४ रुप्यकपर्यन्तं महती अभवत् । अर्धरात्रात् आरभ्य नूतनाः दराः प्रभावी भविष्यन्ति।
मासे द्वितीया वृद्धिः
अक्टोबर्-मासात् परं एमजीएल-संस्थायाः मूल्यवृद्धिः द्वितीयवारं भवति । केन्द्रेण अक्टोबर्-मासस्य आरम्भे वित्तवर्षस्य उत्तरार्धस्य कृते स्वदेशीयरूपेण उत्पादितस्य गैसस्य मूल्यं ४० प्रतिशतं वर्धितम् आसीत् । पूर्वं एप्रिलमासे अपि प्रथमार्धस्य कृते गैसस्य मूल्येषु ११० प्रतिशतं वृद्धिः अभवत् । १ एप्रिल दिनाङ्के वाहनेषु इन्धनरूपेण प्रयुक्तस्य सीएनजी इत्यस्य मूल्यं ६० रुप्यकाणि प्रतिकिलोग्रामः आसीत्, घरेलुएलपीजी पीएनजी इत्यस्य मूल्यं प्रतिघनमीटर् ३६ रुप्यकाणि आसीत् । गैसस्य मूल्येषु वर्धमानस्य मध्ये डॉलरस्य विरुद्धं रुप्यकस्य पतनस्य प्रभावं पूरयितुं एमजीएल इत्यनेन सीएनजी, पीएनजी इत्येतयोः मूल्येषु वृद्धिः कृता अस्ति।
एमजीएल इत्यनेन उक्तं यत् आपूर्तिः १० प्रतिशतं संकुचिता अस्ति, येन माङ्गं निर्वाहयितुम् अधिकमूल्येन गैसस्य क्रयणं कर्तुं बाध्यता अस्ति। एमजीएल इत्यनेन दावितं यत् मेट्रोषु मूल्यवृद्ध्या अपि सीएनजी पेट्रोलस्य अपेक्षया अद्यापि प्रायः ४२ प्रतिशतं सस्ता अस्ति, यदा तु पीएनजी मूल्यं एलपीजी इत्यस्मात् प्रायः अष्टप्रतिशतम् न्यूनम् अस्ति।