
काठमाण्डू। नेपालस्य पूर्वप्रधानमन्त्री के.पी.शर्मा ओली इत्ययं तथ्यं दृष्ट्वा दृष्टिपातं कृतवान् यत् यदि तस्य दलं २० नवम्बर् दिनाङ्के संसदनिर्वाचने पुनः सत्तां प्राप्नोति तर्हि भारतेन दावान् कृत्वा हिमालयनप्रदेशान् पुनः प्राप्स्यति। ओली इत्यनेन नेपालभारतसीमायाः समीपे सुदूरपश्चिमनेपालस्य दार्चुलामण्डले स्वपक्षस्य राष्ट्रव्यापी निर्वाचनप्रचारस्य उद्घाटनकाले उक्तम्। अत्र इदमपि ज्ञातव्यं यत् ओली-महोदयस्य वर्षद्वयस्य कार्यकाले नेपाल-सर्वकारेण विवादास्पदं मानचित्रं निर्गतं यस्मिन् लिपुलेखः, कालापाणी, लिम्पियाधुरा च स्वक्षेत्रत्वेन दर्शितः आसीत् । यस्य विषये भारतेन प्रबलतया आक्षेपः कृतः आसीत् ।
क. वयं स्वभूमिस्य एकं इञ्चमपि न त्यक्ष्यामः” इति । ७० वर्षीयः ओली इत्यनेन उक्तं यत् तस्य दलं राष्ट्रस्य रक्षणाय प्रतिबद्धम् अस्ति। इदानीं नेपालकाङ्ग्रेसस्य अध्यक्षः प्रधानमन्त्री च शेरबहादुर देउबा कूटनीतिकपरिकल्पनायाः, परस्परसम्बन्धस्य च आधारेण नेपालस्य अतिक्रमितभूमिः पुनः आनेतुं प्रयत्नाः प्रचलन्ति इति अवदत्।
देउबा ओली इत्यस्य वचनं प्रति प्रहारं करोति
देउबा इत्यनेन सुदूरपश्चिमनेपालस्य स्वगृहमण्डले दडेल्धुरायां निर्वाचनप्रचारस्य आरम्भे एव एतत् उक्तम्। तस्य वक्तव्यं ओली इत्यस्य वचनस्य अनन्तरम् अभवत् । निर्वाचनप्रचारं सम्बोधयन् देउबा कालापाणी, लिपुलेख, लिम्पियाधुरा इत्यादीनां क्षेत्राणां विषयाः कूटनीतिकपरिकल्पनाद्वारा निराकृताः भविष्यन्ति इति अवदत्।
ओली इत्यस्मै नेतारः सल्लाहः
परन्तु पूर्वप्रधानमन्त्री डॉ. बाबुराम भट्टराई ओली इत्यस्मै राष्ट्रिय अखण्डतां निर्वाचनस्य कार्यसूची न करणीयम् इति आह। कोऽपि दलः व्यक्तिः वा देशस्य प्रादेशिक-अखण्डतां निर्वाचन-कार्यक्रमं न कर्तव्यम् । भट्टराई इत्यनेन ओली इत्यस्य नाम न कृत्वा एतानि वस्तूनि ट्वीट् कृतम्।
ओली इत्यस्य कारणात् भारत-नेपाल-सम्बन्धः अम्लः
उत्तराखण्डस्य लिपुलेख-दर्रेण धारचुला-नगरं सम्बद्धं कृत्वा सामरिकदृष्ट्या महत्त्वपूर्णं मार्गं २०२० तमस्य वर्षस्य मे-मासस्य ८ दिनाङ्के उद्घाटितस्य नेपालस्य तत्कालीनप्रधानमन्त्री ओली-महोदयस्य नेतृत्वे भारतस्य नेपाल-सहितस्य द्विपक्षीयसम्बन्धाः क्षीणाः अभवन् नेपालदेशः अस्य मार्गस्य उद्घाटनस्य विरोधं कृतवान् यत् एषः मार्गः स्वप्रदेशात् गच्छति इति दावान् अकरोत् । कतिपयेभ्यः दिनेभ्यः अनन्तरं नेपालदेशेन लिपुलेखः, कालापाणी, लिम्पियाधुरा च स्वप्रदेशाः इति नूतनं मानचित्रं कल्पितम् । भारतेन अस्य कदमस्य विषये तीक्ष्णप्रतिक्रिया कृता आसीत् ।