
शून्य-कोविड्-नीतेः कारणात् चीनदेशे बहुधा लॉकडाउन् भवति अतः चीनदेशः विश्वस्य विश्वसनीयः आपूर्तिकर्ता नास्ति । कोविड् इत्यस्य कारणेन चीनदेशः पुनः २८ प्रमुखनगरेषु तालाबन्दी अस्ति, येन तत्र औद्योगिकं उत्पादनं प्रभावितं जातम्। भारतं अस्य प्रत्यक्षं लाभं प्राप्नोति इव । ताइवान, जापान, दक्षिणकोरिया इत्यादयः देशाः अपि अधुना भारते इलेक्ट्रॉनिक्स-भागानाम् यूनिट्-स्थापनस्य सज्जतां कुर्वन्ति ।
चीन तालाबन्दीनगरेषु जेन्झौ-नगरं अपि अन्तर्भवति, यत्र एप्पल्-फोननिर्मातृकम्पनी फॉक्सकॉन्-इत्यस्य एकः यूनिट् अस्ति । अस्मिन् यूनिटे सम्प्रति द्वौ लक्षौ कर्मचारिभिः सह उत्पादनं स्थगितम् अस्ति । उद्योगसंस्थायाः CII इत्यस्य सूचनासञ्चारप्रौद्योगिकीसमितेः अध्यक्षः विनोदशर्मा कथयति यत् भारते लाभाय भविष्यति यत् अधुना फॉक्सकॉन्, पेगाट्रान् च भारते अधिकानि एप्पल्-फोनानि निर्मास्यन्ति।
सः अवदत् यत् ताइवान, दक्षिणकोरिया, जापान इत्यादयः देशाः अपि अधुना भारते इलेक्ट्रॉनिक्स-भागानां निर्माणार्थं सज्जाः सन्ति। यतः इलेक्ट्रॉनिक्स-वस्तूनाम् निर्माणे संयोजनात् भागानां महत्त्वं अधिकं भवति । एतेषां देशानाम् शतशः कम्पनयः चीनदेशे कार्यं कुर्वन्ति ये चीनस्य नीत्या दुःखिताः सन्ति। अस्ति। पीएलआइ योजनायाः कारणात् विदेशीयाः कम्पनयः अपि भारतम् आगच्छन्ति। विगतत्रयवर्षेभ्यः चीनदेशे न्यूनाधिकं लॉकडाउनसदृशस्थितेः कारणात् भारते चर्म, चर्मवस्तूनि, वस्त्राणि इत्यादीनि लघुवस्तूनि तस्य लाभं प्राप्तुं आरब्धाः सन्ति।
भारतीयनिर्यातसङ्गठनसङ्घस्य (FIEO) मुख्यकार्यकारी महानिदेशकः अजय सहाई च उक्तवान् यत् चीनदेशे लॉकडाउनस्य कारणेन तत्र निर्माणव्ययः निरन्तरं वर्धमानः अस्ति तथा च चीनविरुद्धं विश्वस्य अनेकेषां प्रमुखदेशानां मनोवृत्तेः कारणात् वातावरणं वर्तते भारतस्य पक्षे।भवति। यूरोप-अमेरिका-देशैः सह बहवः देशाः अधुना भारतात् न्यूनमूल्यानां वस्तूनि क्रेतुं रोचन्ते । सः अवदत् यत् न केवलं व्यापारे अपितु निवेशे अपि भारतेन चीनविरुद्धं वायुः प्रवहति तस्य लाभः प्राप्यते।
चीनदेशेन सह तनावयुक्ताः ताइवान-जापान-दक्षिणकोरियादेशाः भारते नूतननिवेशं कर्तुं शक्नुवन्ति । आर के चर्मवस्तूनाम् निर्यातकः जालनः अवदत् यत् एतावता चीनदेशात् क्रीतवन्तः यूरोपीयव्यापारिणः अधुना भारतात् चर्मवस्तूनि क्रेतुं रुचिं प्रदर्शयन्ति।