
राष्ट्रीय स्वयंसेवक संघ वरिष्ठ प्रचारक इन्द्रेश कुमार शनिवासरे जम्मू आगच्छत्। अत्र सः प्रथमवारं उपराज्यपालेन मनोजसिन्हा इत्यनेन सह मिलित्वा जम्मू-कश्मीरस्य, पाकिस्तान-कश्मीरस्य (PoK) च स्वास्थ्यसेवानां विषये चर्चां कृतवान् । मनोजसिन्हा इत्यनेन सह मिलित्वा इन्द्रेशकुमारः अपि पत्रकारसम्मेलनं कृतवान् । कैलाशमंसरोवरस्य विषयमपि उत्थापितवान् ।
चीनदेशेन कोविड् इति विषाणुः निर्मितः
आरएसएस प्रचारकः इन्द्रेशकुमारः उक्तवान् यत् कैलाशमंसरोवरः भारतस्य अस्ति, भारतस्य एव भवेत्। भारते एषा एव मुख्या प्रतीतिः इति उक्तवान् । इन्द्रेशः अत्र न स्थगितवान्, सः अपि अवदत् यत् चीनदेशेन कोविड् इति विषाणुः निर्मितः, ८,००,००० लक्षं जनाः च मारिताः। तस्मिन् एव काले भारतं रक्षकत्वेन बहिः आगतं । इन्द्रेशकुमारः उक्तवान् यत् चीनदेशस्य कृते भारतं बृहत्तमं आव्हानं वर्तते।
आरएसएस प्रचारकः चीनदेशं अपि च पाकिस्तानदेशं लक्ष्यं कृतवान् । इन्द्रेशकुमारः अवदत् यत् विगत ७५ वर्षेषु पाकिस्ताने एकः सप्ताहः अपि न अभवत् यः शान्तिपूर्वकं गतः। इन्द्रेशकुमारः अपि अस्मिन् काले पीओके च कैलाशमंसरोवरस्य कृते प्रार्थनां कर्तुं जनसमूहं आह्वयत्। सः अवदत् यत्, “अहं सामान्यजनेभ्यः आह्वानं करोमि यत् ते नित्यं प्रार्थनां कुर्वन्तु यत् पोके कैलाशमंसरोवरः च भारते मिलन्ति।”
इन्द्रेशकुमारः अपि पत्रकारसम्मेलने काश्मीरीपण्डितानां विषयं उत्थाप्य उपत्यकायाः नेतारणाम् विषये अनेके प्रश्नाः उत्थापितवन्तः। उपत्यकायां काश्मीरीपण्डितानां पुनर्वासविषये काश्मीरीनेतारः किमपि वक्तव्यं न ददति इति सः अवदत्। कश्मीरे लक्ष्यहत्याः भवन्ति एते जनाः किमपि वक्तव्यं न ददति। इन्द्रेशकुमारः अवदत् यत् पाकिस्ताने अल्पसंख्याकानां उपरि अत्याचाराः निरन्तरं प्रचलन्ति। एते अत्याचाराः न केवलं हिन्दुषु सिक्खेषु च भवन्ति, अपितु अन्यधर्मस्य जनानां उपरि अपि भवन्ति। सः अवदत् यत् पाकिस्ताने इस्लामधर्मस्य अल्पसंख्यकसमूहाः अपि निरन्तरं उत्पीडिताः सन्ति।