
वरिष्ठकाङ्ग्रेसनेता करणसिंहः जम्मू-कश्मीरस्य भारते प्रवेशविषये अद्यतनलेखस्य आलोचनां कृत्वा पार्टीसहकारिणः जयरामरमेशस्य उपरि प्रहारं कृतवान्, तस्य पितुः विषये अपमानजनकाः टिप्पण्याः अस्वीकार्याः इति च अवदत्।
करणसिंहः अवदत् यत् मया दृष्टं यत् जयराम रमेशः वृत्तपत्रे प्रकाशितस्य मम लेखस्य विषये वक्तव्यं दत्तवान्। तेन द्वे वचनं उक्तं, उभयम् अपि अग्राह्यम्। रमेशः आरोपयति यत् एकप्रकारेण मम लेखः पंडितजवाहरलालनेहरूविरुद्धः आसीत्। एतत् सर्वथा व्यर्थम् अस्ति। यदा अहं १८ वर्षे सार्वजनिकजीवने प्रविष्टवान् तदा आरभ्य पण्डितजी मम मार्गदर्शकः आसीत् ।
सिंहस्य आङ्ग्लपत्रिकायां लेखस्य आलोचना रमेशेन कृता यत् सः केन्द्रीयमन्त्री किरेन् रिजिजु इत्यस्य पङ्क्तौ काङ्ग्रेस-नेहरू-पक्षं च लक्ष्यं करोति इति । अस्मिन् लेखे सिंहः स्वपितुः, तत्कालीनस्य कश्मीरस्य शासकस्य हरिसिंहस्य च रक्षणं कृतवान् ।
रमेशः रिजिजु इत्यस्य आरोपानाम् उत्तरं दातुं कार्यं कर्तुं
सिंहः अवदत् यत् सः स्वस्य नवीनतमं पुस्तकं ‘एकं परीक्षितं जीवनम्’ नेहरू इत्यस्मै समर्पितवान् तथा च स्वलेखे स्पष्टं कृतवान् यत् लेखस्य विषयवस्तुनः भारतस्य प्रथमप्रधानमन्त्रीविरुद्धं रिजिजुना आरोपैः सह किमपि सम्बन्धः नास्ति। रिजिजु इत्यस्य आरोपानाम् विस्तृतखण्डनस्य आवश्यकता वर्तते यस्मिन् रमेशः कार्यं कर्तव्यः इति सः अवदत्।
रमेशः किम् अवदत्
रमेशः ट्वीट् कृतवान् यत् जम्मू-कश्मीर विषये एकमपि विद्वान् गम्भीरं च कार्यं नास्ति यस्मिन् महाराजा हरिसिंहस्य सद्प्रकाशे चित्रणं भवति। रमेशः एकस्य पुस्तकस्य आवरणस्य स्क्रीनशॉट् साझां कृतवान् यत् वी.पी हरिसिंहं अन्यायं कृतं व्यक्तिं न करोति।