
शिक्षाविषये राष्ट्रियनीतौ (NEP 2020) सर्वासु भाषासु महत्त्वं दत्तम् अस्ति। एतदेव कारणं यत् वाराणसीनगरे मासपर्यन्तं ‘काशी-तमिलसमागम’ इति आयोजनं क्रियते, यस्य अन्तर्गतं तमिलनाडुतः प्रायः २५,००० जनाः काशी-संस्कृतेः महत्त्वं च अवगन्तुम् अत्र आगमिष्यन्ति |. केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानेन वाराणसीनगरे एवम् उक्तम्।
धर्मेन्द्रप्रधानेन उक्तं यत् तमिलनाडुनगरस्य त्रयाणां नगराणां रामेश्वरम-कोयम्बटूर-चेन्नई-नगरात् काशी-तमिलसमागमं प्रति १२ समूहेषु २५०० जनाः आमन्त्रिताः सन्ति। एतेषु छात्राः, शिक्षकाः, साहित्यकाराः, उद्यमिनः, शिल्पिनः, पुरातत्त्वविदः, कला, संगीतं, नृत्यं, नाटकं, योगं, आयुर्वेदं च सम्बद्धाः जनाः सन्ति ।
अस्मिन् मासव्यापी आयोजने तमिलनाडु-देशस्य जनाः काशी-संस्कृतेः महत्त्वं च अवगमिष्यन्ति । अष्टदिवसीययात्रायां एते जनाः श्री काशीविश्वनाथधामसहितं वाराणसीनगरस्य विभिन्नानि रोचकस्थानानि द्रक्ष्यन्ति। तदनन्तरं प्रयागराजं अयोध्यां च गमिष्यति |
धर्मेन्द्रप्रधानः अपि स्वविभागेन १७ नवम्बर् तः १८ दिसम्बर् पर्यन्तं आयोजितस्य काशी-तमिलसमागमस्य प्रचलति सज्जतायाः अवलोकनं कृतवान्। अस्मिन् काले सः अधिकारिभ्यः आवश्यकानि निर्देशानि अपि दत्तवान् । सः अवदत् यत् अस्मिन् एकमासदीर्घे कार्यक्रमे भारतीयसंस्कृतेः एतयोः प्राचीनप्रकटयोः विविधपक्षेषु विशेषज्ञानां मध्ये शैक्षणिकविनिमयाः, गोष्ठीः, चर्चाः इत्यादयः आयोजिताः भविष्यन्ति।
धर्मेन्द्रप्रधानः अवदत् यत् काशी-तमिलसमागमस्य उद्देश्यं ज्ञानस्य संस्कृतिस्य च परम्पराद्वयं समीपं आनयितुं, साझीकृतविरासतां विषये अवगमनं निर्मातुं, एतान् जनजनसम्बन्धान् सुदृढं कर्तुं च अस्ति।