पाकिस्तानस्य पूर्वप्रधानमन्त्री इमरानखानस्य उपरि भयङ्करस्य आक्रमणस्य अनन्तरं देशे फोडः अस्ति। अनेकनगरेषु प्रदर्शनानि प्रचलन्ति, यत्र आन्दोलनकारिणः पाकिस्तानसेनायाः प्रत्यक्षतया लक्ष्यं कृत्वा ‘गो बाजवा गो’ इति नारान् उत्थापयन्ति। इदानीं एषः टकरावः इमरान बनाम फौज इति परिणमति। इमरान आक्रमणानन्तरं प्रथमे वक्तव्ये जनरल् फैसलविरुद्धं कार्यवाही कर्तुं सेनाम् आह, यस्य प्रतिकारं पाकिस्तानसेना कृतवती ।
तस्य विरुद्धं निराधारपादानाम् आरोपाः क्रियन्ते इति पाकिस्तानस्य सेना उक्तवती अस्ति। सेना स्वस्य अधिकारिणां च क्षतिं न अनुमन्यते इति वक्तव्यं प्रकाशितवती अस्ति। सः अवदत् यत् पाकिस्तानस्य सेनायाः बदनामी कर्तुं कस्यचित् अनुमतिः न भविष्यति। इमरान-आक्रमणानन्तरं स्थितिं दृष्ट्वा पाकिस्तान-सेना प्रतिकारं कर्तुं बाध्यतां प्राप्तवती । पाकिस्तानस्य इतिहासे प्रथमवारं सामान्यजनाः प्रत्यक्षतया सेनायाः लक्ष्यं कुर्वन्ति ।
पाकिस्तानस्य सर्वेषु नगरेषु सेनाविरुद्धं प्रदर्शनम्
पाकिस्तानस्य सर्वेषु नगरेषु सेनाविरुद्धं नाराः प्रक्षिप्ताः, जनाः च ‘गो बाजवा गो’ इति नाराः अपि उच्यन्ते स्म । महिलाः अपि वीथिषु स्थापनं कृतवन्तः, पाकिस्तानस्य अस्तित्वात् परं एतत् कदापि न दृष्टम्। वस्तुतः इमरानखानः प्रथमवारं शुक्रवासरे स्वस्य उपरि आक्रमणस्य अनन्तरं प्रकटितः अभवत्, सः प्रत्यक्षतया सेनायाः लक्ष्यं कृतवान्। इमरानः अवदत् यत् यदि पाकिस्तानस्य सेना स्वप्रतिष्ठां वर्धयितुम् इच्छति तर्हि सेनाप्रमुखं बाजवा इत्यनेन जनरल् फैसल इत्यस्य विषये कार्यवाही कर्तव्या भविष्यति।
इमरानः उक्तवान् आसीत् यत् ‘किं अधुना अस्मिन् देशे अन्वेषणं भविष्यति यदा जनरल् फैसलस्य आरोपः भविष्यति, गृहमन्त्री सनौल्लाहः आरोपितः अस्ति, पीएम शाहबाजशरीफः आरोपितः अस्ति।’ यावत् एते त्रयः जनाः राजीनामा न ददति तावत् अन्वेषणं कथं भविष्यति? अद्य अहं जनरल् बाजवा इत्यस्मै पृच्छितुम् इच्छामि, सेनायाः मानः वर्धते वा न्यूनीभवति वा? भवतः सेनायां ये जनाः दुष्कृतं कुर्वन्ति ते अत्याचारं कुर्वन्ति, यदि भवन्तः तेषां विरुद्धं कार्यं कुर्वन्ति तर्हि सेनायाः मानः उच्चः भविष्यति। परन्तु यदि सेनायाः जनाः अस्मान् मेषबकवत् व्यवहारं कुर्वन्ति तर्हि एषः द्वेषः वर्धते।
इमरानस्य आरोपानाम् उत्तरं दत्त्वा पाकिस्तानसेना शुक्रवासरे विलम्बेन एकं वक्तव्यं प्रकाशितवती। पाकिस्तानस्य सेना स्वसेनायाः, अधिकारिणां च प्रतिबिम्बं कस्यचित् दुर्गन्धं कर्तुं न अनुमन्यते इति अवदत्। सः अवदत् यत् तस्य सेना अतीव व्यावसायिकः अनुशासितः च अस्ति। पाकिस्तानसेना अवदत् यत् यदि कोऽपि नियमं भङ्गयति तर्हि तेषां निवारणार्थं सेनायाम् आन्तरिकव्यवस्था अस्ति, परन्तु वयं अस्माकं किमपि हानिं न अनुमन्यन्ते।