ब्रिटेनस्य अर्थव्यवस्था मन्दगतिः अस्ति, महङ्गानि आकाशगतिम् अवाप्नुवन्ति, राजनैतिक-अस्थिरता अपि दृश्यते । एतादृशे परिस्थितौ देशस्य नूतनप्रधानमन्त्री ऋषिसुनकस्य सम्मुखे महतीः आव्हानाः सन्ति इति स्पष्टम्। तदपि पी.एम.सुनकस्य अद्वितीयशैली दृष्टा अस्ति। आम्, सुनकः लण्डन्-नलीस्थानके यात्रिकाणां कृते पोप्पीस् (एकप्रकारस्य पुष्पस्य) विक्रयं कुर्वन् दृष्टः । स्वस्य शीर्षनेतारं एतत् कुर्वन्तं दृष्ट्वा जनाः आश्चर्यचकिताः अभवन् ।
एतानि पोप्पी-पत्राणि कागदात् निर्मिताः आसन्, सुनकः च £५ मूल्येन धनसङ्ग्रहरूपेण एकं पुष्पं विक्रीतवान् । रॉयल ब्रिटिश लेजियन् इत्यस्य वार्षिकस्य लण्डन्-पोप्पी-दिवसस्य कृते धनं संग्रहितम् । ब्रिटेनस्य पीएम ब्रिटिशसेनायाः, नौसेनायाः, वायुसेनायाः च स्वयंसेवकानां भागः अभवत् ये द्वारे द्वारे गत्वा जनान् दानं याचन्ते।
जनाः पीएम इत्यनेन सह अपि संवादं कृतवन्तः
एतादृशे सार्वजनिकस्थाने पी.एम.सुनकस्य उपस्थितेः कारणात् सामान्यजनाः आगत्य तस्य सह वार्तालापस्य अवसरं प्राप्तवन्तः । बहवः जनाः स्वप्रधानमन्त्रिणा सह सेल्फी गृहीत्वा तस्य सह किञ्चित् चर्चां कृतवन्तः । तदनन्तरं केचन जनाः सामाजिकमाध्यमेषु चित्राणि साझां कृत्वा स्वस्य अनुभवं कथितवन्तः। भारतीयमूलस्य प्रथमेन ब्रिटिशप्रधानमन्त्रीणा सह संवादस्य अनुभवं जनाः अद्भुतम् इति मूल्याङ्कितवन्तः ।
सुनकं ‘अधः पृथिव्यां’ इति वदन्तः जनाः
रॉयल ब्रिटिश लेजिओन् इत्यस्य पक्षतः पी.एम.सुनकस्य धन्यवादः अपि कृतः । तत्र उक्तं यत् शीर्षनेतुः कृते व्यस्तसमये आगत्य अस्य उदात्तप्रयासस्य कृते समयं समर्पयितुं प्रशंसनीयं कार्यम् अस्ति। अकस्मात् ब्रिटिशप्रधानमन्त्रीं स्वमध्ये प्राप्य जनाः प्रसन्नतां प्रकटितवन्तः। रोचकं तत् अस्ति यत् अस्य विषये मीडियाभ्यः कोऽपि सूचना न दत्ता । लुईस् नामकः व्यक्तिः, यः सुनाकतः £५ मूल्येन पोप्पी क्रीतवन् आसीत्, सः अवदत् यत् अस्माकं पीएम ‘डाउन टू अर्थ’ अस्ति।