
नई दिल्ली। यद्यपि रूस-युक्रेन-योः युद्धे इदानीं रूस-देशः सैनिकानाम् अभावं अनुभवति, परन्तु अद्यापि सः पश्चात्तापं न कृतवान् । नवीनतमाः समाचाराः सूचयन्ति यत् रूसदेशस्य कारागारात् अद्यैव मुक्ताः दोषीकृताः हत्याराः मादकद्रव्यव्यापारिणः च कानूनपरिवर्तनस्य अनन्तरं युक्रेनदेशे युद्धं कर्तुं सज्जाः सन्ति। राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन कानूनस्य संशोधनं कृत्वा ये गम्भीरापराधेषु दोषीकृताः, ये अद्यैव कारागारात् मुक्ताः, तेषां युक्रेनविरुद्धयुद्धे समावेशः कृतः। परन्तु बालकानां विरुद्धं यौनहिंसायाः, आतङ्कवादस्य च दोषीकृताः सेनानियुक्त्याः बहिः स्थापिताः सन्ति ।
युक्रेनदेशस्य आक्रमणकाले रूसीसैनिकानाम् उपरि यौनहिंसासहितानाम् अपराधानां आरोपः कृतः अस्ति । संयुक्तराष्ट्रसङ्घेन स्थापितेन युक्रेनविषये स्वतन्त्रा अन्तर्राष्ट्रीयजाँचआयोगेन सितम्बरमासे ज्ञापितं यत् युद्धकाले रूसीसैन्येन युक्रेनदेशिनः विरुद्धं यौनहिंसायाः कार्याणि च गम्भीराः अपराधाः कृताः युक्रेनदेशः एव कथयति यत् रूसीसैनिकैः युक्रेनदेशीयानां विरुद्धं यौनहिंसायाः पर्याप्तं प्रमाणं तस्य समीपे अस्ति।
परन्तु रूसदेशः नागरिकेषु इच्छया आक्रमणं अङ्गीकृतवान्, युक्रेनदेशस्य सैन्यं पृथक्तावादीनां स्वामित्वे स्थापितेषु क्षेत्रेषु तोपैः नागरिकान् लक्ष्यं कृत्वा आरोपितवान्, यत् युक्रेनदेशः अङ्गीकुर्वति संयुक्तराष्ट्रसङ्घस्य आयोगेन उक्तं यत् “युक्रेनदेशस्य सैनिकैः रूसीसङ्घस्य सैनिकैः सह दुर्व्यवहारस्य द्वौ उदाहरणौ” प्राप्तौ, परन्तु रूसविरुद्धं युद्धापराधस्य आरोपानाम् संख्या बहु अधिका अस्ति।
वैगनर् समूहः भर्तीं कुर्वन् अस्ति
सेप्टेम्बरमासे वैग्नर् निजीसेनायाः अधीनं युक्रेनदेशे युद्धाय दोषीकृतान् कैदिनां सज्जीकरोति इति समाचाराः प्रादुर्भूताः । एतदर्थं रूसदेशः एतान् कैदिनां शीघ्रमेव दण्डं पूर्णं कर्तुं प्रलोभयति।
वैग्नर् समूहस्य प्रथमं कार्यालयं रूसदेशे उद्घाटितम्
वैग्नर् शुक्रवासरे रूसदेशस्य सेण्ट् पीटर्स्बर्ग्-नगरे प्रथमं आधिकारिकं मुख्यालयं उद्घाटितवान् । रूसदेशे वैग्नर्-समूहस्य प्रथमं कार्यालयम् अस्ति एतत् । वैग्नरः रूसस्य निजीसेनायाः कमानं धारयति । यस्य मुख्यः येवगेनी प्रिगोजिन् अस्ति। बीबीसी-पत्रिकायाः समाचारः अस्ति यत् प्रिगोजिन् इत्यनेन कैदीभ्यः प्रतिज्ञा कृता यत् यदि सः युक्रेन-विरुद्धं तस्य सह युद्धं करोति तर्हि पुनः कोऽपि सलाखयोः पृष्ठतः न गमिष्यति इति।
४९ सहस्राणां नियुक्तिः कृता अस्ति
राष्ट्रपतिः पुटिन् घोषितवान् यत् सेप्टेम्बरमासात् आरभ्य आहूतासु प्रायः त्रिलक्षं जनानां मध्ये केचन ४९,००० जनाः युक्रेनदेशस्य विभिन्नेषु भागेषु नियोजिताः सन्ति । भयभीताः अपराधिनः अपि अत्र समाविष्टाः सन्ति ।
गतवर्षस्य फेब्रुवरी-मासस्य २४ दिनाङ्के रूसदेशः युक्रेनदेशे आक्रमणं कृतवान् । एतावता अस्मिन् आक्रमणे सहस्राणि नागरिकाः, योद्धवः च मृताः सन्ति । युक्रेनदेशस्य बहवः नगराणि नगराणि च नष्टानि सन्ति । तस्मिन् एव काले यूरोपस्य विभिन्नेषु भागेषु प्रायः ७८ लक्षं युक्रेनदेशिनः शरणार्थीरूपेण निवसन्ति । येषु २८ लक्षं जनाः रूसदेशे निवसन्ति ।