बालिवुड् अभिनेत्री अदाशर्मा इत्यस्याः ‘द केरल स्टोरी’ इति चलच्चित्रस्य टीजरः प्रदर्शितः अस्ति। टीजर अतीव विस्मयकारी अस्ति तथा च तस्य विवादास्पदसामग्रीविषये सामाजिकमाध्यमेषु बहु चर्चा भवति। केरलदेशे धर्मान्तरणस्य, आतङ्कवादीनां घटनानां च कथा अस्मिन् चलच्चित्रे प्रदर्शिता अस्ति । टीजर् प्रेक्षकान् मूलतः कम्पितवान् अस्ति। परन्तु सामाजिकमाध्यमेषु अस्य चलच्चित्रस्य विषये अपि विवादः अस्ति ।
‘द केरल स्टोरी’ इति चलच्चित्रस्य निर्माणं विपुल अमृतलालशाहः, निर्देशकः च सुदीप्तो सेनः । तस्मिन् अदाहशर्मा मुख्यभूमिकां निर्वहति। टीजर् इत्यस्मिन् अभिनेत्री बुर्काधारिणी दर्शिता अस्ति। धर्मान्तरणस्य घटनाः चित्रितस्य अस्य चलच्चित्रस्य विषये सामाजिकमाध्यमेषु अपि प्रश्नाः उत्थापिताः सन्ति। अस्मिन् चलच्चित्रे केरलराज्यस्य अपमानम् इति आरोपः क्रियते ।
Heart breaking and gut wrenching stories of 32000 females in Kerala!#ComingSoon#VipulAmrutlalShah @sudiptoSENtlm @adah_sharma @Aashin_A_Shah#SunshinePictures #TheKeralaStory #UpcomingMovie #TrueStory #AdahSharma pic.twitter.com/M6oROuGGSu
— Adah Sharma (@adah_sharma) November 3, 2022
टीजरस्य आरम्भे अदा शर्मा कथां कथयन्ती दृश्यते, सा कथयति यत् कथं सा हिन्दुतः मुस्लिमरूपेण परिवर्तिता, शालिनी उन्नीकृष्णान् फातिमा बा इति कृत्वा आतङ्कवादीसङ्गठने ISIS इत्यत्र सम्मिलितुं बाध्यतां प्राप्तवती। टीजर् मध्ये शालिन्या सह केरलराज्यात् अन्तर्धानं गतानां ३२ सहस्राणां महिलानां सह एतादृशस्य घृणितस्य षड्यंत्रस्य कथा अस्ति।
चलचित्रस्य टीजरः अतीव भयङ्करः अस्ति, एतत् दृष्ट्वा सामाजिकमाध्यमेषु प्रेक्षकाः द्वयोः शिबिरयोः विभक्ताः सन्ति। एकतः जनाः चलच्चित्रस्य प्रशंसाम् कुर्वन्ति, धर्मान्तरणं गम्भीरः विषयः इति वदन्ति, केचन जनाः निर्मातृणां चलच्चित्रस्य च विरुद्धं प्रश्नान् उत्थापयन्ति ।
उपयोक्तारः वदन्ति यत् चलच्चित्रनिर्मातृभिः केरलदेशे अन्तर्धानं क्रियमाणानां बालिकानां आकृतयः दर्शयित्वा आतङ्कवादीनां संस्थानां कृते प्रेषयितव्याः। अदा शर्मा इत्यस्य अस्य चलच्चित्रस्य प्रदर्शनस्य तिथ्याः विषये कोऽपि सूचना न प्रकाशिता। अपि च, चलच्चित्रस्य शेषतारककास्ट् विषये अपडेट् नास्ति ।