
-ईपीएफपेन्शनं केवलं १५ सहस्रमासिकवेतने एव निर्धारितं भविष्यति
उच्चतरं ईपीएफ-पेन्शनं प्राप्तुं आशां कृतवन्तः आसन्, तेषां सर्वोच्चन्यायालयस्य निर्णयेन ते निराशाः अभवन् यतः सर्वोच्चन्यायालयेन कर्मचारी-भविष्यकोषसंशोधनयोजना-२०१४ इत्यस्य समर्थनं कृतम् अस्ति। परन्तु न्यायालयेन विद्यमानकर्मचारिणां हितं दृष्ट्वा योजनायाः केचन प्रावधानाः परिभाषिताः पुनर्व्याख्याश्च कृताः।
सर्वोच्चन्यायालयस्य एतेन निर्णयेन स्पष्टं जातं यत् कर्मचारिणां पेन्शनं अधिकतममासिकवेतनस्य १५,००० रुप्यकाणां आधारेण निर्धारितं भविष्यति। यदि अपि कर्मचारी एतस्मात् अधिकं वेतनं प्राप्नोति, परन्तु पेन्शनं अधिकतमं मासिकवेतनं १५,००० रूप्यकाणां अनुसारं निर्धारितं भविष्यति। केरल-राजस्थान-दिल्ली-उच्चन्यायालययोः निर्णयान् चुनौतीं दत्त्वा केन्द्रसर्वकारस्य ईपीएफओ-संस्थायाः च अपीलं सर्वोच्चन्यायालयेन स्वीकृतम् अस्ति।
एतैः उच्चन्यायालयैः २०१४ तमे वर्षे संशोधनं पातितम् आसीत् । कर्मचारिणां पेन्शनं प्रभावितं कुर्वन् एषः निर्णयः मुख्यन्यायाधीशः यू.यू. सर्वोच्चन्यायालयेन अस्मिन् विषये विस्तृतविचारणानन्तरं अगस्तमासस्य ११ दिनाङ्के स्वस्य निर्णयः आरक्षितः आसीत् । दत्तनिर्णये सर्वोच्चन्यायालयेन कर्मचारिणां हितं दृष्ट्वा केचन प्रावधानाः परिभाषिताः। ये जनाः विषये स्पष्टतायाः अभावात् संशोधनयोजनां न स्वीकृतवन्तः, तेषां विकल्पस्य प्रयोगाय चत्वारि मासाः अपि प्राप्यन्ते इति न्यायालयेन अपि उक्तम्।
ये जनाः पूर्वं निवृत्ताः सन्ति ते विकल्पं चिन्वितुं न शक्ष्यन्ति
सर्वोच्चन्यायालयेन उक्तं यत् ये संशोधनस्य प्रवर्तनात् पूर्वं २०१४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने निवृत्ताः आसन्, तेषां विकल्पस्य प्रयोगः न कृतः, तेषां निर्णयानुसारं योजनायाः अन्तर्गतं विकल्पस्य लाभः न प्राप्स्यति। न्यायालयेन उक्तं यत् मुक्ताः अमुक्ताः च प्रतिष्ठानानि समानरूपेण व्यवहारं करिष्यन्ति। आरसी गुप्ता बनाम क्षेत्रीय भविष्यनिधि आयुक्तस्य निर्णये दत्तस्य आदेशस्य न्यायालयेन समर्थनं कृतम् अस्ति।
एतदतिरिक्तं सर्वोच्चन्यायालयेन २०१४ तमे वर्षे संशोधने १५,००० रुप्यकाधिकं मासिकवेतनं अर्जयन्त्याः कर्मचारिणः १.१६ प्रतिशतं अतिरिक्तं योगदानं ग्रहीतुं प्रावधानं अवैधं मन्यते परन्तु अस्य प्रावधानस्य परित्यागस्य निर्णयः तावत्पर्यन्तं षड्मासान् यावत् स्थगितः भविष्यति येन अधिकारिणः धनस्य स्रोतः व्यवस्थापयितुं शक्नुवन्ति।
उल्लेखनीयम् यत् केन्द्रीयश्रम-रोजगारमन्त्रालयेन 22 अगस्त, 2014 दिनाङ्के कर्मचारी भविष्यनिधि (संशोधन) योजना 2014 इत्यस्य अधिसूचना जारीकृता आसीत्। यस्य अनुसारं ईपीएफओ इत्यस्मिन् कर्मचारिणां पेन्शनं प्रतिमासं अधिकतमं १५,००० रूप्यकाणां आधारेण निर्धारितम् आसीत्। पूर्वं पेन्शनस्य अधिकतमं मासिकवेतनं ६५०० रूप्यकाणि इति निर्धारितम् आसीत् । अस्मिन् विषये प्रथमः निर्णयः केरल-उच्चन्यायालयात् अभवत् ।
केरल उच्चन्यायालयेन २०१८ तमे वर्षे कर्मचारिणां भविष्यनिधिसंशोधनयोजना-२०१४ निरस्तं कृत्वा प्रतिमासं १५,००० रूप्यकाणां सीमातः अधिकं वेतनस्य अनुपातेन पेन्शनं दातुं कथितम् आसीत्। उच्चन्यायालयेन अपि उक्तं यत् पेन्शनयोजनायां सम्मिलितुं किमपि कटऑफतिथिः न भवितुम् अर्हति।
केरल उच्चन्यायालयस्य निर्णयस्य विरुद्धं ईपीएफओ इत्यनेन २०१९ तमे वर्षे सर्वोच्चन्यायालये विशेषावकाशयाचिका दाखिला आसीत्, यत् सर्वोच्चन्यायालयेन अङ्गीकृतम्। परन्तु तदनन्तरं ईपीएफओ तथा केन्द्रसर्वकारेण समीक्षायाचिका दाखिला, या न्यायालयेन विचारार्थं स्वीकृता, विषयः पुनः योग्यताविचारार्थं उद्घाटितः। सर्वोच्चन्यायालयस्य न्यायाधीशद्वयस्य पीठिका २०२१ तमस्य वर्षस्य अगस्तमासे एतत् विषयं विचारार्थं त्रिन्यायाधीशपीठं प्रति प्रेषितवती आसीत् ।
युगपत् न्यायालयस्य विचारार्थं द्वौ विषयौ अपि नियतौ आस्ताम् । कर्मचारीपेंशनयोजनायाः अनुच्छेद 11(3) इत्यस्य अन्तर्गतं किमपि कटऑफतिथिः भविष्यति वा। किं आरसी गुप्ता बनाम क्षेत्रीय भविष्यनिधि आयुक्तस्य (2016) निर्णयः एव शासकसिद्धान्तः भविष्यति यस्य आधारेण एतेषां सर्वेषां विषयाणां निपटनं करणीयम्।