
-अर्धं कर्मचारी; दुःखिताः कर्मचारीः अवदन् – एलन मस्क अमानवीयः अस्ति
यदा एलोन् एलनमस्क: इत्यनेन ट्विट्टर् इत्यस्य बागडोरं स्वीकृतम् तदा आरभ्य कम्पनी अशान्तिं प्राप्नोति । भारते मस्कः कम्पनीयाः सम्पूर्णं कर्मचारीं निष्कासितवान् अस्ति । प्रायः २५० जनाः कार्यात् बहिः क्षिप्ताः सन्ति । एतत् एव न, अधुना एलोन् मस्कः सम्पूर्णस्य कम्पनीयाः ५० प्रतिशतं जनान् अपसारितवान् अस्ति । अस्य कारणात् ७५०० जनानां कार्याणि नष्टानि सन्ति । एलन मस्कः ट्विट्टर् इत्यस्य कार्यभारं स्वीकृत्य एकसप्ताहस्य अन्तः एव अनेकानि प्रमुखाणि कार्याणि कृतवान् । एएफपी इति समाचारसंस्थायाः आन्तरिकदस्तावेजस्य आधारेण उक्तं यत् ५० प्रतिशतं कर्मचारिणः तत्कालं प्रभावेण परित्यक्ताः सन्ति। तस्य ईमेल, कम्पनीयाः सङ्गणकानां प्रवेशः च अपहृतः अस्ति ।
विश्वस्य प्रमुखा सामाजिकमाध्यमकम्पनी ट्विट्टर् इत्यस्मात् एतादृशानां द्रुतपरिच्छेदानां विषये बहु चर्चा भवति। कम्पनीयाः कर्मचारिभिः अपि परिच्छेदस्य पुष्टिः कृता अस्ति। अमेरिका-कनाडा-देशयोः कृते ट्विट्टर्-संस्थायाः सार्वजनिकनीतिनिदेशिका मिशेल्-ऑस्टिन्-इत्यनेन ट्वीट्-कृतं यत्, “अद्य दिवसस्य आरम्भः एतया वार्तायां भवति यत् ट्विट्टर्-मध्ये मम यात्रा समाप्तम्” इति । मम हृदयं भग्नम् अस्ति। अहं तत् स्वीकुर्वितुं न शक्नोमि।’ एलन मस्कः छंटनीविषये ट्वीट् कृतवान् यत्, ‘ट्विट्टर् इत्यत्र छंटनीविषये बहु चर्चा भवति।’ दुर्भाग्येन एतत् तस्मिन् समये क्रियते यदा कम्पनी प्रतिदिनं ४० लक्षं डॉलरं हानिम् अनुभवति। अतः अन्यः विकल्पः नासीत् ।
अस्य महतः परिच्छेदस्य पूर्वं ट्विट्टर् इत्यनेन कार्यालयं प्रति कर्मचारिणां आगमनं प्रतिषिद्धम् आसीत् । तेषां भविष्यं प्रतीक्ष्य यः निर्णयः भविष्यति तस्य आधारेण कार्यं कर्तुं उक्तम् । सोमवासरपर्यन्तं कर्मचारिणां कार्यालयं गन्तुं प्रतिबन्धः आसीत्। तस्मिन् एव काले सोमवासरस्य पूर्वमपि एषः महत् निर्णयः कृतः । एकः पूर्वः ट्विट्टर्-कर्मचारिणः यः निष्कासितः अभवत् सः अवदत् यत्, ‘इदम् अत्यन्तं अमानवीयम् अस्ति, यथा जनानां व्यवहारः क्रियते।’ सः केवलं सर्वथा धनस्य रक्षणं कर्तुम् इच्छति। वस्तुतः एलन मस्कः ४४ अरब डॉलरं प्रति ट्विट्टर् क्रीतवन् अस्ति, तस्य धनस्य भुक्तिं कर्तुं बचतमार्गे, विशालपरिच्छेदे च अस्ति इति विश्वासः अस्ति ।