
uan Wang 6 : भारते दृष्टिः स्थापयितुं चीनदेशः सर्वसाधनानाम् उपयोगं कुर्वन् अस्ति। भारतस्य गुप्तचर्यायै चीनदेशः गतमासे स्वस्य एकं गुप्तचरजहाजं श्रीलङ्कादेशस्य हमबन्टोटा-बन्दरगाहं प्रेषितवान् आसीत् यद्यपि एतत् जहाजम् इतः शीघ्रमेव गतं अधुना चीनदेशः पुनः इन्डोनेशियादेशस्य परितः समानवर्गस्य अन्यत् जहाजं स्थापितवान् अस्ति । अस्य उद्देश्यं केवलं भारतस्य गुप्तचर्या एव । अन्यदेशानां युद्धपोतानां, समुद्रगहनेषु गस्तं कुर्वतीनां पनडुब्बीनां, परीक्षणार्थं प्रक्षेपितानां क्षेपणानां च अन्वेषणे एतादृशाः जहाजाः अतीव सहायकाः सिद्धाः भवन्ति इति वदामः एतदेव कारणं भारतं तादृशानां जहाजानां परिहाराय प्रयतते ।
अयं गुप्तचरपोतः अक्टोबर्-मासस्य २१ दिनाङ्के क्षियाङ्ग्यिन्-नगरात् प्रस्थितवान्
इदानीं अग्रे आगतं चीनदेशस्य गुप्तचरपोतं इन्डोनेशियादेशस्य समीपे एव अस्ति इति कथ्यते । अस्य नाम युआन् वाङ्ग ६ इति । समुद्रीयातायातात् प्राप्तसूचनानुसारं इदं गुप्तचरजहाजं २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ४ दिनाङ्के शुक्रवासरे इन्डोनेशिया-देशस्य समीपे आसीत्, १२.६ ग्रन्थि-वेगेन च गच्छति स्म समुद्रीयातायातस्य सूचनानुसारम् अयं गुप्तचरजहाजः अक्टोबर् २१ दिनाङ्के क्षियाङ्ग्यिन्-नगरात् प्रस्थितवान् । तस्य अग्रे गन्तव्यस्य विषये किमपि न कथितम् । , ९. समुद्रीयातायातात् प्राप्तसूचनानुसारं एतत् शोधपोतम् अस्ति । अस्य निर्माणं १४ वर्षपूर्वं २००८ तमे वर्षे अभवत् । अस्य दीर्घता प्रायः २२२ मीटर्, विस्तारः २५ मीटर् च अस्ति । अस्य नवीनतमं स्थानं समुद्रे ०९° ०१’ ५७.६” दक्षिण, ११५° ३४’ ५०.९” पूर्वे उक्तम् अस्ति ।
अस्मिन् रडारः, संवेदकाः च सन्ति
ततः पूर्वं सेप्टेम्बरमासे हमबन्टोटा-नगरे लंगरं स्थापितं जासूसी-जहाजं युआन् वाङ्ग् ५ इति श्रीलङ्का-बन्दरगाहात् पुनः क्षियाङ्ग्यिन्-नगरं गतं आसीत् । वाङ्ग ६ इत्यस्य विशालः रडारः एंटीना च वाङ्ग ५ इत्यस्य समानः अस्ति । क्षेपणास्त्रपरीक्षणस्य उपग्रहक्रियाकलापस्य च सूचनां प्राप्तुं विशेषतया अस्य निर्माणं कृतम् अस्ति । अस्य पोतस्य भारः २२ सहस्रटनाधिकः अस्ति । चीनदेशस्य अयं गुप्तचरजहाजः उच्चप्रौद्योगिकीनिरीक्षणप्रणाल्याः अतिरिक्तं इलेक्ट्रॉनिकस्नूपिङ्गसंवेदकेन सुसज्जितः अस्ति । अयं जहाजः बैलिस्टिक-क्षेपणास्त्राणां निरीक्षणं कर्तुं शक्नोति, अन्येषां गतिनां विषये अपि ज्ञातुं शक्नोति ।