पूर्वकनिष्ठराष्ट्रीयकुश्तीविजेता सागरधनखरस्य हत्यायाः सन्दर्भे गृहीतस्य मल्लयुद्धस्य द्विवारं ओलम्पिकपदकविजेतुः सुशीलकुमारस्य दिल्लीन्यायालयेन अन्तरिमजमानतम् अनुमोदितम्। सुशीलकुमारस्य वकीलः प्रदीपराणा अवदत् यत् तस्य मुवक्किलस्य रोगीपत्न्याः परिचर्यायै अन्तरिमजमानतं प्राप्तम्। राण उवाच सवि- तस्य भार्या रोगी अस्ति। अस्मिन् निर्णायकसमये सः तां मिलितुम् इच्छति स्म । न्यायालयेन प्रकरणं श्रुत्वा अन्तरिमजमानतं दत्तम्।
पत्नीपरिचर्यायाः आधारेण जमानतः प्रदत्तः
सः अवदत्, सावी इत्यस्याः शल्यक्रिया सोमवासरे एव निर्धारिता अस्ति। सुशीलकुमारस्य पत्नीं १२ नवम्बरपर्यन्तं मिलितुं अनुमतिः अस्ति। याचिका ‘विशुद्धतया चिकित्सा-मानवता-आधारेण’ आसीत् । याचिकायां उक्तं यत् तस्य पत्नी दीर्घकालं यावत् तीव्रकटिवेदनाया: पीडिता आसीत् । याचिकायां उक्तं यत्, “तस्याः पृष्ठस्य अधोभागस्य वेदना अधः अङ्गानाम् अपि प्रभावं कर्तुं आरब्धा, सा च आश्रयं विना सम्यक् गन्तुं असमर्था आसीत्, सा प्रक्षालनागृहे स्खलितवती, मेरुदण्डस्य चोटं च प्राप्नोत्, तस्य शल्यक्रिया नवम्बर् ७ दिनाङ्के आचार्यश्री भिक्षुसरकारीचिकित्सालये कर्तव्या अस्ति।” परन्तु दिल्लीपुलिसः जमानत-आवेदनस्य विरोधं कृतवान् आसीत् यत् एषः अपराधः जघन्यप्रकृतिः अस्ति, हत्याप्रकरणेन सह सम्बद्धः च इति ।
पुलिस तर्कयति स्म यत्, “सवी स्वमातापितृभिः सह निवसति, तस्याः पालनाय अन्ये परिवारजना: अपि सन्ति। सुशीलकुमारस्य साक्षिणः प्रभावं कृत्वा भयभीतान् कर्तुं सर्वा सम्भावना अस्ति। न्यायालयः पक्षद्वयं श्रुत्वा अवलोकितवान् यत् आवेदकस्य भार्यायाः चिकित्सास्थितिं दृष्ट्वा नाबालिकाद्वयं भवति इति तथ्यं विचार्य अस्य न्यायालयस्य मतं यत् अभियुक्तस्य उपस्थितिः आवश्यकी भविष्यति।
सः नवम्बर् १२ दिनाङ्कपर्यन्तं अन्तरिमजमानतया मुक्तः भवितुम् आदेशः दत्तः अस्ति। न्यायालयः सुशीलकुमारं एकलक्षरूप्यकाणां व्यक्तिगतबन्धनं, समानराशिद्वयं जमानतपत्रं च निक्षेपयितुं अपि आह। सुशीलस्य विषये द्वौ सुरक्षाकर्मचारिणौ चौबीसघण्टां जागरणं करिष्यतः। सुशीलकुमारः तिहारकारागारे निरस्तः आसीत् । सः हत्यायाः आरोपस्य सामनां कुर्वन् अस्ति। अस्मिन् प्रकरणे एतावता पुलिसैः १८ जनान् गृहीताः।