एरोन् कार्टर् इत्यस्य निधनम् अभवत्: सूचनानुसारं गायकः रैपरः च एरोन् कार्टर्, यः पॉप्-आइकन् इति उच्यते स्म, सः नवम्बर्-मासस्य ५ दिनाङ्के शनिवासरे ३४ वर्षे मृतः । हारूनस्य शवः स्वस्य गृहे एव प्राप्तः। एरोन् १९९७ तमे वर्षे नववर्षीयः सन् प्रथमं एल्बम् प्रदर्शितवान् । एरोन् कार्टर् बैकस्ट्रीट् बॉयस् सदस्यस्य निक कार्टर् इत्यस्य भ्राता आसीत् ।
गायकस्य रैपरस्य च एरोन् कार्टर् इत्यस्य परिवारजनाः गायकस्य मृत्युविषये सूचनां दत्तवन्तः । सूचयामः यत् गायकस्य रैपरस्य च एरोन् कार्टर् इत्यस्य अन्तिमः एल्बम् ‘लव’ इति २०१८ तमे वर्षे प्रदर्शितम्। यत् जनानां बहु रोचते स्म। सम्प्रति एरोन् कार्टर् इत्यस्य प्रशंसकाः तस्य मृत्योः अतीव दुःखिताः सन्ति, तस्य प्रशंसकाः अपि गायकस्य मृत्योः कारणात् अतीव दुःखिताः सन्ति।
गृहे मृतशरीरं प्राप्तम्
लॉस एन्जल्स काउण्टी शेरिफ् विभागस्य उपनिदेशिका अलेजान्ड्रा पार्रा इत्यनेन उक्तं यत् एतत् शवः कैलिफोर्निया-देशस्य लैन्कास्टर्-नगरे एरोन् कार्टर् इत्यस्य गृहे प्राप्तम्। अन्वेषणानन्तरं प्रातः ११ वादने तस्य मृत्युविषये सूचितम्।
एरोन्स् पार्टी (कम् एण्ड् गेट इट) इति कार्टरस्य द्वितीयं एल्बम् २००० तमे वर्षे प्रदर्शितम् । ‘तथा अहं शेकं ताडयामि’, आई वांटकैंडी’ इति ।
इत्यादीनि लोकप्रियगीतानि सन्ति इति त्रिगुण-प्लैटिनम-अभिलेखः । पश्चात् कार्टर् डान्सिंग् विद द स्टारस् इति कार्यक्रमस्य ९ सीजनस्य प्रतियोगीरूपेण उपस्थितः ।