
अमेरिकी-राज्यस्य पेन्सिल्वेनिया-राज्यस्य बृहत्तम-नगरस्य फिलाडेल्फिया-नगरे शनिवासरे रात्रौ एकस्मिन् बार-स्थाने बन्दुकस्य गोलीकाण्डेन १२ जनाः मृताः । अयं बारः केन्सिङ्गटन् एवेन्यू-ईस्ट् एलेग्नी क्षेत्रे स्थितः अस्ति ।
पुलिसैः निश्चितरूपेण उक्तं यत् बारमध्ये गोली आसीत्। केचन जनाः घातिताः सन्ति। सः चिकित्सालयं नीतः अस्ति। परन्तु पीडितानां विषये विवरणं न प्राप्यते स्म । अद्यापि गोलीकाण्डस्य कारणं स्पष्टं नास्ति।
अमेरिकादेशे गोलीकाण्डेषु, गिरोहयुद्धेषु च रक्तपातः सामान्यः इति उल्लेखनीयम् । राष्ट्रपतिः जो बाइडेन् बन्दुकहिंसायाः विषये बहुवारं दुःखं प्रकटितवान् अस्ति। सः उदारनियमानां कठिनीकरणस्य पक्षे अस्ति । अमेरिकादेशे कोऽपि व्यक्तिः सहजतया बन्दुकं क्रीत्वा पूर्णाधिकारेन स्वस्य समीपे स्थापयितुं शक्नोति ।