भारत बायोटेक इत्यस्य कोरोना covid-19 टीकस्य प्रायः ५ कोटिमात्रा अस्ति, यस्य उपयोगस्य समयसीमा आगामिवर्षस्य आरम्भे समाप्तं भविष्यति, न्यूनमागधायाः कारणात् क्रेता नास्ति।
कम्पनीस्रोताः एतां सूचनां दत्तवन्तः। अस्मिन् वर्षे पूर्वं भारत बायोटेक् इत्यनेन टीकस्य न्यूनमागधायाः कारणात् द्विमात्रायां सहटीकस्य टीकस्य उत्पादनं स्थगितम् । परन्तु २०२१ तमस्य वर्षस्य अन्ते एककोटिमात्रायां उत्पादनं कृतम् आसीत् । सूत्रेषु उक्तं यत् भारत बायोटेक् इत्यत्र कोवैक्सीन इत्यस्य २० कोटिभ्यः अधिकाः मात्राः थोकरूपेण सन्ति तथा च प्रायः ५ कोटिभ्यः अधिकानि मात्राः शीशीषु उपयोगाय सज्जाः सन्ति।
अस्मिन् वर्षे सप्तमासाः पूर्वं टीकस्य न्यूनमागधायाः कारणात् सहटीकायाः उत्पादनं स्थगितम् आसीत् । परन्तु आगामिवर्षे ५ कोटिमात्रायाः उपयोगेन भारत बायोटेकस्य कियत् हानिः भविष्यति इति अद्यापि न ज्ञायते। केन्द्रीयस्वास्थ्यमन्त्रालयस्य अनुसारं भारते शनिवासरे कोविड्-१९-रोगस्य १०८२ नूतनाः प्रकरणाः ज्ञाताः, चिकित्साया: रोगिणां संख्या १५,२०० यावत् न्यूनीभूता। राष्ट्रव्यापी covid-19 टीकाकरण-अभियानस्य अन्तर्गतं अद्यावधि २१९.७१ कोटि-मात्राः दत्ताः सन्ति ।
विश्वे संक्रमणस्य न्यूनतायाः कारणात् टीकायाः निर्यातः दुर्बलतया प्रभावितः अस्ति । सूत्रेषु उक्तं यत्, “कोविड-१९ वैश्विकरूपेण खतरा न मन्यते। ” अपि च एतस्य टीकस्य उपयोगं कुर्वन्तः देशाः समुचितं कार्यं कर्तुं अनुशंसिताः। २०२१ तमे वर्षे यदा Covid-19 संक्रमणस्य चरमसीमा आसीत् तदा ब्राजील-सर्वकारेण विवादस्य अनन्तरं टीकस्य द्वि-कोटि-मात्रायाः आयातस्य निर्णयः स्थगितः ।