शनिवासरे सायं सोमालियाराजधानी मोगादिशूनगरस्य दक्षिणभागे एकः आत्मघाती बमविस्फोटकः सैन्यप्रशिक्षणसुविधां लक्ष्यं कृतवान्। शक्तिशालिनः बम-प्रहारस्य प्रतिध्वनिः अनुसृत्य मोर्टार-आक्रमणानि अभवन् । विस्फोटे आक्रमणे च बहुसंख्याकाः सैनिकाः मृताः इति भयम् अस्ति ।
सुरक्षाधिकारिणः नाम न प्रकाशयितुं शर्तं कृत्वा एकं मीडियासमूहं प्रति अवदन् यत् जनरल् धगबदानसैन्यशिबिरस्य समीपे एव आक्रमणं जातम्। अस्मिन् सेनायां नियुक्ताः बहवः सैनिकाः मृताः सन्ति । अपरपक्षे आतङ्कवादीसङ्गठनः अल-शबाबः अस्य आक्रमणस्य उत्तरदायित्वं स्वीकृतवान् अस्ति ।
अल-शबाब-संस्थायाः दावान् करोति यत् तस्य आत्मघाती-बम्ब-प्रहारेन १०० सैनिकाः मारिताः। अपरपक्षे स्थानीयमाध्यमानां अनुसारम् अस्मिन् आक्रमणे प्रायः १५ जनाः मृताः सन्ति । सैन्यपदाधिकारिणः एडेन् यारे इत्यस्य मते अस्मिन् आक्रमणे नागरिकाः, सेनायुक्ताः च क्षतिग्रस्ताः अभवन् । सोमालियादेशस्य आधिकारिकसमाचारसंस्था सोना इत्यनेन उक्तं यत्, केन्द्रस्य प्रवेशद्वारे एषः विस्फोटः अभवत्।
उल्लेखनीयं यत् एकदिनपूर्वं सोमाली-राष्ट्रीयसेना, स्थानीय-आदिवासी-सैनिकाः च मध्य-शाबेले-क्षेत्रे एडेन्-याबाल्-नगरस्य बहिः एकस्मिन् अभियाने न्यूनातिन्यूनं १०० उग्रवादिनः मारितवन्तः इति दावान् कृतवन्तः