
कर्नाटकस्य दक्षिणकन्नडमण्डलस्य केल्लरायनगरे पिगस्वाइनफ्लू-रोगस्य प्रकरणं प्रकाशितम् अस्ति । आफ्रिकादेशस्य शूकरज्वरस्य एषः प्रकरणः शूकरप्रजननकेन्द्रे प्राप्तः अस्ति । अस्य रोगस्य प्रसारं निवारयितुं राष्ट्रियरोगनियन्त्रणमार्गदर्शिकानुसारं आवश्यकानि पदानि क्रियन्ते इति अधिकारी अवदत्।
अस्य प्रजननकेन्द्रस्य एककिलोमीटर् त्रिज्या रोगग्रस्तक्षेत्रं १० कि.मी.त्रिज्या च अलर्टक्षेत्रत्वेन घोषितं इति जिलापशुरोगप्रबन्धनसमितेः अध्यक्षः उपायुक्तश्च उक्तवान्। सः अवदत् यत् रोगग्रस्तान् शूकरान् वैज्ञानिकरूपेण मारयित्वा तस्मिन् स्थाने कीटनाशकं सिञ्चनीयम् इति सूचितम् अस्ति। तत्र जनसमुदायं न गन्तुं नामफलकं स्थाप्यते।
दक्षिण कन्नड उपायुक्तः एम.आर.रविकुमारः अवदत् यत् जनानां आतङ्कस्य आवश्यकता नास्ति यतः संक्रमणं मनुष्येषु अन्येषु वा पशूषु न प्रसरति। यदि शूकरमांसम् सम्यक् पच्यते तर्हि तस्य सेवनेन किमपि दोषः नास्ति इति सः अवदत्। स्वाइनफ्लू-रोगस्य प्रकोपः एच् १ एन् १ इति अपि ज्ञायते । विश्वस्वास्थ्यसङ्गठनेन (WHO) २००९ तमे वर्षे जूनमासे एतत् महामारी इति घोषितम् । अधुना अनेकेषु देशेषु प्रसृतम् अस्ति।
शूकरफ्लू अपि जीवाणुसंक्रमणं भवति यः परस्परं प्रसरति । यद्यपि भारते स्वाइनफ्लू नियन्त्रितम् अस्ति, परन्तु तदपि भवद्भिः सावधानता आवश्यकी अस्ति।
ज्वरयुक्तः
कासयन्
कण्ठवेदना, कण्ठवेदना च
नासिकारक्तस्रावः नासिकास्रावः वा
शरीरवेदना
भ्रामरिन्
अतिसारं वमनं च