
ज्योतिश विचार मंच भोपाल द्वारा रविवार को राष्ट्रीय ज्योतिष सम्मेलन एवं पुरस्कार समारोह का आयोजन किया गया। मध्यसंस्कृतविश्वविद्यालयस्य सभागारे आयोजिते अस्मिन् सम्मेलने मध्यप्रदेशस्य अतिरिक्तं दिल्ली, हरियाणा, पञ्जाब, राजस्थान, छत्तीसगढ, महाराष्ट्र इत्यादीनां राज्यानां प्रायः १४० ज्योतिषिणः भागं गृहीतवन्तः ।
कार्यक्रमे विशेष अतिथि प्रोफेसर पं. हंसधर झा, अध्यक्ष ज्योतिष विभाग, कार्यक्रम अध्यक्ष डॉ. केसी कलानिधि, मंच प्रमुख एम. एस. सम्मेलने ज्योतिषिणः ज्योतिषशास्त्रस्य विविधविधानां विषये चर्चां कृतवन्तः ।
ज्योतिशविचारमञ्चस्य प्रधानसंरक्षकः एम.एस.श्रीवास्तवः चिकित्साज्योतिषस्य विविधपक्षेषु बलं दत्त्वा ज्योतिषशास्त्रेण रोगनिदानं बहु उपयोगी सिद्धं जातम् इति अवदत्।
मञ्चप्रमुखः केसी कलानिधिः अवदत् यत् अस्माकं ज्ञानं वर्धयन्तः अतीव आनन्दस्य विषयः अस्ति। ज्योतिषे तादृशानां जनानां आवश्यकता नास्ति, ये लुण्ठयन्ति। कलसर्प योग श्रूयते। कलसर्प योगः आंशिकः नास्ति। अस्ति वा नास्ति वा। ज्योतिषं प्रति जनानां धारणा वर्धमाना अस्ति। जनसंख्या वर्धमाना अस्ति। पूर्वं जन्मप्रमाणपत्रं नासीत् । इदानीं बहु किमपि घटितम्। अस्माकं जीवने ज्योतिषशास्त्रस्य प्रभावः अस्ति। अपरपक्षे नुसी समैय्या ज्योतिषशास्त्रे विविधनवमशप्रकारविषये संक्षिप्तं व्याख्यानं दत्तवान् ।
राजेश सोनी इत्यनेन ज्योतिषशास्त्रे रत्नानां महत्त्वविषये भवतः विचाराः प्रकटिताः। श्वेता विजयवर्गीयः मानवजीवने संख्यायाः महत्त्वस्य विषये विस्तृतं सूचनां दत्तवती । पं सुदर्शन लुव पाण्डेय द्वारा पौराणिक ग्रन्थों के आधार पर ज्योतिष का विश्लेषण। अनेके विद्वांसः ज्योतिषस्य माध्यमेन व्यक्तिनां समस्यानां समाधानविषये स्वविचारं प्रकटितवन्तः ।