
भाजपा अध्यक्षः जेपी नड्डा रविवासरे हिमाचलप्रदेशविधानसभानिर्वाचनार्थं दलस्य घोषणापत्रं प्रकाशितवान्। घोषणापत्रस्य निर्माणार्थं सामान्यजनानाम् सुझावः ग्रहीतुं दलेन समितिः निर्मितवती आसीत् ।
नड्डा इत्यनेन प्रतिज्ञा कृता यत् यदि दलं पुनः सत्तां प्राप्नोति तर्हि एकरूपं नागरिकसंहिताम् कार्यान्वितुं, चरणबद्धरूपेण अष्टलक्षं रोजगारं सृजति, राज्ये पञ्च नूतनानि चिकित्सामहाविद्यालयानि उद्घाटयिष्यति।
भाजपा अध्यक्षः राज्ये महिलानां कृते पृथक् घोषणापत्रं प्रकाशितवान्। सः सर्वकारीयकार्येषु महिलानां कृते ३३ प्रतिशतं आरक्षणं प्रतिज्ञातवान् ।
नड्डा इत्यनेन अपि उक्तं यत् षष्ठतः द्वादशपर्यन्तं कक्षायाः बालिकाछात्राणां कृते चक्रं प्राप्स्यति, उच्चशिक्षां कुर्वतीनां बालिकानां कृते स्कूटी अपि प्रदत्ता भविष्यति। हिमाचलप्रदेशे प्रतिवारं सर्वकारपरिवर्तनस्य प्रवृत्तिं निवारयितुं भाजपायाः उद्देश्यम् अस्ति। ६८ सदस्यीयस्य हिमाचलप्रदेशविधानसभायाः मतदानं नवम्बर् १२ दिनाङ्के भविष्यति।