
हिमाचलप्रदेशस्य उत्तराखण्डस्य गुजरातस्य च भाजपासर्वकारेण यूसीसी इत्यस्य कार्यान्वयनस्य घोषणा कृता अस्ति। एतदतिरिक्तं अन्येषां बहूनां भाजपाशासितराज्यानां सीएम-जनाः अपि उक्तवन्तः यत् एतत् कानूनस्य व्याप्तिम् आनेतुं शक्यते, एतत् दृश्यते।
भाजपा हिमाचलप्रदेशस्य कृते स्वस्य घोषणापत्रं प्रकाशितवती अस्ति। विधानसभानिर्वाचने विजयं प्राप्य हिमाचलप्रदेशे एकरूपनागरिकसंहिता कार्यान्विता भविष्यति इति प्रतिज्ञां कृतवती अस्ति। अस्य कृते समितिः निर्मितः भविष्यति, यस्याः अनुशंसानाम् आधारेण एकरूपनागरिकसंहिता कार्यान्विता भविष्यति ।
ततः पूर्वं उत्तराखण्ड-गुजरातयोः भाजपा-सर्वकारेण स्व-स्व-राज्येषु यूसीसी-कार्यन्वयनार्थं एतादृशीः घोषणाः कृताः आसन् । एतेन सह अन्येषां बहूनां भाजपाशासितराज्यानां मुख्यमन्त्रिभिः अपि उक्तं यत् वयं तत् कानूनस्य व्याप्तिम् आनेतुं शक्नुमः, एतत् दृश्यते। इदमपि ज्ञातव्यं यत् एकरूपनागरिकसंहिता किम्? के राज्याः तस्य कार्यान्वयनम् इच्छन्ति ?
गुजराते एकरूप नागरिक संहिता कार्यान्वयन हेतु गठित समिति
गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः राज्ये एकरूपनागरिकसंहिता कार्यान्वितुं समितिं निर्मातुं निर्णयं कृतवान्। एषः निर्णयः सी.एम.पटेलेन २९ अक्टोबर् दिनाङ्के मन्त्रिमण्डलस्य सत्रे कृतः । उच्चन्यायालयस्य सेवानिवृत्तस्य न्यायाधीशस्य अध्यक्षतायां समितिः गठिता भविष्यति। गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः यस्मिन् समये राज्यविधानसभानिर्वाचनं शीघ्रमेव भवितव्यम् आसीत् तस्मिन् समये एकरूपनागरिकसंहितायां कार्यान्वयनार्थं समितिनिर्माणस्य निर्णयः कृतः।
उत्तराखण्डसर्वकारः पूर्वमेव मतनिर्वाचनं कुर्वन् अस्ति
आवाम् सूचयामः यत् अस्मिन् वर्षे मार्चमासस्य २७ दिनाङ्के उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी सर्वोच्चन्यायालयस्य पूर्वन्यायाधीशस्य रञ्जनाप्रकाशदेसायस्य अध्यक्षतायां वर्दीनागरिकसंहिताविषये पञ्चसदस्यीयसमित्याः गठनं कृतवान् । समितिः एकरूपनागरिकसंहिताविषये परामर्शार्थं ८ सितम्बर् दिनाङ्के जालपुटस्य आरम्भं कृतवती आसीत् । एतदतिरिक्तं जनानां कृते डाक-ईमेल-माध्यमेन अपि सुझावः प्राप्ताः । उत्तराखण्डे समितिद्वारा लिखितरूपेण प्राप्तानां सुझावानां संख्या ३.५ लक्षाधिका इति कथ्यते । डाक-ईमेल-आनलाइन-सुझाव-सहितं एषा संख्या ४.५ लक्षाधिका इति कथ्यते । समितिः षड्मासाभ्यन्तरे प्रतिवेदनं मुख्यमन्त्री समक्षं प्रस्तूयताम् इति आहूता।
अस्मिन् मासे सर्वोच्चन्यायालये केन्द्रसर्वकारेण उत्तरं दत्तम्
ज्ञातव्यं यत् अस्मिन् मासे प्रारम्भे केन्द्रसर्वकारेण सर्वोच्चन्यायालये एकरूपनागरिकसंहितायां कार्यान्वयनविषये शपथपत्रमपि दत्तम् आसीत्। तत्र उक्तं यत् केन्द्रसर्वकारः संसदं एकरूपनागरिकसंहितायां किमपि कानूनं निर्मातुं प्रवर्तयितुं वा निर्देशयितुं न शक्नोति। उत्तराधिकारः, उत्तराधिकारः, दत्तकग्रहणं, विवाहः, तलाकः, भरणपोषणं, भरणपोषणं च नियन्त्रयन्ते इति व्यक्तिगतकायदानेषु एकरूपतां याचयन्त्याः वरिष्ठा अधिवक्ता अश्विनी उपाध्यायेन याचिका दाखिला। अस्याः याचिकायाः प्रतिक्रियारूपेण केन्द्रसर्वकारेण शपथपत्रं दाखिलम् आसीत् ।
अधुना सामान्यनागरिकसंहितायां वारः अस्ति : शाह
गुजरातसर्वकारस्य निर्णयानन्तरं एकवारं एकवारं एकरूपनागरिकसंहितायां चर्चा क्रियते। अद्यैव गृहमन्त्री अमितशाहः भोपाल-भ्रमणकाले एतत् कानूनम् आनेतुं संकेतं दत्तवान् आसीत् । भाजपा-कोर-समित्याः बैठक्यां शाहः अवदत् यत् सीएए, अनुच्छेदः ३७०, त्रि-तलाक इत्यादीनां विषयाणां निर्णयः कृतः अस्ति, साधारण-नागरिक-संहितायां वारः अस्ति।
एकरूप नागरिकसंहिता किम्
केवलं एकरूपनागरिकसंहितायाः अर्थं अवगच्छन्तु, तदा भारते निवसतां प्रत्येकस्य नागरिकस्य कृते सामान्यकानूनम्, धर्मं जातिं च न कृत्वा। एकरूपनागरिकसंहितायां विवाहे, तलाकस्य, सम्पत्तिविभाजनस्य च विषये सर्वेषु धर्मेषु अपि एषः एव कानूनः प्रवर्तते स्म । एकरूपा नागरिकसंहिता एकं राष्ट्रं एकं नियमं सर्वेषु धार्मिकसमुदायेषु प्रयोज्यम् इति आह्वयति ।