देहलीदङ्गानां समये अजयगोस्वामी इत्यस्य गोलीकाण्डस्य विषये कारदूमान्यायालयेन ताहिरहुसैनस्य विरुद्धं आरोपाः कृताः। न्यायालयेन उक्तं यत् हिन्दुनां वधस्य, तेषां सम्पत्तिक्षतिस्य च उद्देश्यं कृत्वा ताहिरहुसैनस्य गृहे जनाः एकत्रिताः आसन्। ताहिरहुसैनसहितानाम् एकमेव उद्देश्यं आसीत् हिन्दुनां वधः, हानिः च । न्यायालयेन ताहिर हुसैनसहितस्य सप्तजनानाम् उपरि हत्यायाः प्रयासस्य आरोपाः कृताः।
देहलीनगरस्य कर्करदूमान्यायालयेन आम आदमीपक्षस्य पूर्वपार्षदः ताहिरहुसैनस्य अन्येषां च षट्णां विरुद्धं हत्यायाः प्रयासस्य, आपराधिकसाजिशस्य, अवैधसभायाः च आरोपाः कृताः, येन राष्ट्रियराजधानीयां फरवरी २०२० तमे वर्षे दङ्गानां सम्बद्धे प्रकरणे। पूर्वोत्तरदिल्लीनगरे २०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य २३ दिनाङ्कतः २०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य २६ दिनाङ्कपर्यन्तं नागरिकतासंशोधनकानूनस्य समर्थकानां विरोधिनां च मध्ये साम्प्रदायिकसङ्घर्षाः अभवन् । एतेन हिंसायाम् ५३ जनाः मृताः, शतशः जनाः च घातिताः ।
हुसैनस्य विरुद्धं हिंसासम्बद्धेषु पृथक् पृथक् त्रयः प्रकरणाः अवैधक्रियाकलापनिवारणकानूनसहिताः विविधाः आरोपाः कृताः सन्ति। अक्टोबर्-मासस्य १४ दिनाङ्के हुसैनस्य उपरि दङ्गानां सम्बद्धे प्रकरणे अन्यैः षड्भिः सह दङ्गानां, हत्यायाः च आरोपः कृतः । पूर्वं मे-मासस्य ६ दिनाङ्के तस्य विरुद्धं आपराधिक-षड्यंत्रं, दङ्गा-हानिकारकं दुष्टता, सम्पत्ति-विनाशार्थं अग्निना वा विस्फोटक-द्रव्येण वा दुष्टता, मे-मासस्य ६ दिनाङ्के अन्यस्मिन् प्रकरणे च नकली इति आरोपः कृतः तदतिरिक्तं शुक्रवासरे दङ्गानां सन्दर्भे प्रवर्तननिदेशालयेन दाखिले धनशोधनप्रकरणे अपि हुसैनस्य आरोपः कृतः।
न्यायालयः हुसैन इत्यादीनां विरुद्धं आरोपं निर्माय तेषां कार्याणि मुसलमानानां हिन्दुनां च सामञ्जस्यस्य हानिकारकम् इति अवदत्। ताहिरहुसैनस्य गृहे परितः च बहवः जनाः समागताः आसन् । तेषु केचन गोलीकाण्डशस्त्रैः सज्जाः आसन्।न्यायालयेन उक्तं यत्, ताहिरहुसैनस्य गृहे सामग्रीं निक्षिप्य अम्ल, पेट्रोलबम्बाः अपि व्यवस्थापिताः आसन्। एतानि सर्वाणि कार्याणि हिन्दुजनानाम् लक्ष्यं कृत्वा कृताः आसन् । न्यायालयेन ताहिर हुसैनस्य उपरि हत्यायाः प्रयासस्य आरोपः स्थापितः अस्ति।