भाजपाविधायकस्य अरविन्दगिरिस्य मृत्योः कारणेन रिक्तं जातं गोलागोकर्णाथविधानसभा उपनिर्वाचने भाजपा समाजवादीपक्षं पराजितवती।
सपा पराजय्य भाजपा स्वपीठं आरक्षितवती अस्ति। भाजपायाः अमन गिरिः सपापक्षस्य विनयतिवारीं ३३ सहस्राधिकमतैः पराजितवान् । विजयस्य अनन्तरं भाजपा प्रत्याशी अमन गिरी मीडिया सह वार्तालापं कृत्वा जनसामान्यं धन्यवादं दत्तवान्। “मम पितुः सर्वे सहकारिणः सहकार्यं कृतवन्तः।” सर्वेभ्यः विभागेभ्यः सहकार्यम् आसीत् । पितुः असमाप्तं कार्यं स्वप्नानि च पूर्णानि भवेयुः।
निर्वाचनं नवम्बरमासस्य ३ दिनाङ्के अभवत्
गोलागोकर्णाथविधानसभासीटस्य नूतनविधायकस्य निर्वाचनं नवम्बरमासस्य ३ दिनाङ्के अभवत्। ५७.३५ प्रतिशतं मतदातारः मतदानं कृतवन्तः । अरविन्दगिरिपुत्रः अमनगिरी भाजपापक्षतः मैदानस्य मध्ये आसीत् । तस्मिन् एव काले समाजवादी दलेन विनय तिवारी इत्यस्य स्थापनं कृतम् आसीत् । एतदतिरिक्तं पञ्च स्वतन्त्राः अभ्यर्थिनः अपि मैदानस्य मध्ये आसन् । तस्मिन् एव काले बसपा-काङ्ग्रेस-पक्षयोः कश्चन अपि उम्मीदवारः न स्थापितः ।
उपनिर्वाचने भाजपा भूस्खलितविजयं पञ्जीकृतवती। अस्मिन् आसने भाजपा सपां ३४,२९८ मतैः पराजितवती । सपा प्रत्याशी विनय तिवारी उक्तवान् यत् सर्वकारः निर्वाचनेन सह युद्धं करोति न तु जनः। जनानां जनादेशं स्वीकृत्य। अहं वदामि, अनेन विजयेन अमनगिरिः पितुः विजयमपि अतिक्रान्तवान्। स्वर्गीय विधायकः अरविन्द गिरी २९२७४ मतैः विजयं प्राप्तवान्, तस्य पुत्रः अमन गिरी सपा प्रत्याशी विनय तिवारीं ३४,२९८ मतैः पराजितवान् ।