
आलिया भट्टः बालिवुड् अभिनेत्री आलिया भट्टः बालकं जनयति। आलियायाः कन्या प्राप्ता इति वदामः। यदा एषा वार्ता बहिः आगता तदा आरभ्य प्रशंसकानां परिवारजनानां मित्राणां च मध्ये सुखदं वातावरणं वर्तते। आलिया भट्टस्य कृते अयं वर्षः अतीव उत्तमः अभवत् इति वदामः। तस्मिन् एव वर्षे सा रणबीरकपूरेन सह एप्रिल-मासस्य १४ दिनाङ्के सप्त-परिक्रमणानि कृतवती, तस्मिन् एव वर्षे तेषां प्रथमं ‘ब्रह्मस्त्र’ इति चलच्चित्रमपि एकत्र प्रदर्शितम् । तस्मिन् एव वर्षे आलिया एकं रमणीयं कन्याम् अयच्छत् ।
स्वागतं न भवति
आलिया भट्टः रणबीरकपूरः च लघु अतिथिस्य आगमनात् पूर्वमपि सर्वाणि सज्जतानि सम्पन्नवन्तौ येन तस्य स्वागते कोऽपि अभावः न भवेत्। समाचारानुसारं आलिया भट्टः नवम्बरमासस्य अन्तिमसप्ताहे अथवा डिसेम्बरमासस्य प्रथमसप्ताहे माता भवितुं गच्छति स्म । परन्तु उदरवेदनाकारणात् सा अद्य माता अभवत् । आलिया भट्ट् इत्यनेन रिलायन्स् हॉस्पिटल इत्यत्र प्रसवः कृतः। भवद्भ्यः वदामः यत् एतत् चिकित्सालयं मुम्बई-नगरस्य गिर्गौम-नगरे अस्ति । अधुना एव आलियायाः शिशुस्नानसंस्कारः अभवत् । अस्मिन् समारोहे बहवः प्रसिद्धाः जनाः दृष्टाः । अस्य शिशुस्नानस्य बहवः छायाचित्राणि स्वयं आलिया सामाजिकमाध्यमेषु साझां कृतवती।
२ मासानां अनन्तरं गर्भधारणस्य घोषणा
वयं वदामः यत् आलिया विवाहस्य २ मासानां अनन्तरमेव अर्थात् २०२२ तमस्य वर्षस्य जूनमासस्य २७ दिनाङ्के एव स्वस्य गर्भधारणस्य घोषणां कृतवती आसीत् । आलिया अस्पतालस्य शय्यायां शयितस्य सोनोग्राफी-पोस्ट्-द्वारा स्वस्य गर्भधारणस्य घोषणां कर्तुं इन्स्टाग्राम-माध्यमेन गता । ततः परं प्रशंसकाः अल्पातिथिस्य आगमनस्य प्रतीक्षां कुर्वन्ति स्म ।२०१७ तमे वर्षे ‘ब्रह्मस्त्र’ इति चलच्चित्रस्य सेट् मध्ये प्रथमवारं मिलितवन्तौ । ततः तदनन्तरं दम्पती परस्परं डेटिङ्ग् कर्तुं आरब्धवन्तौ । ५ वर्षाणि यावत् परस्परं डेटिङ्ग् कृत्वा अस्मिन् वर्षे विवाहः अभवत् ।