
५० दिवसेभ्यः अनन्तरं ८ चीतासु २ चीताः बृहत् परिसरे अवशिष्टाः इति पीएम मोदी प्रसन्नतां प्रकटितवान्, विडियो साझां कृतवान्
मध्यप्रदेशस्य कुनोराष्ट्रियनिकुञ्जे नामिबियादेशात् आनीतासु अष्टसु चीतासु द्वौ ५० दिवसानन्तरं विशाले परिसरे मुक्तौ। अस्मिन् विषये प्रधानमन्त्री नरेन्द्रमोदी ट्वीट् कृत्वा प्रसन्नतां प्रकटितवान् यत्, “मम कथितं यत् अनिवार्यतया क्वारेन्टाइनस्य अनन्तरं कुनो आवासस्य अनुकूलनार्थं विशाले परिसरे २ चीताः मुक्ताः सन्ति।”
अन्ये शीघ्रमेव मुक्ताः भविष्यन्ति। चीताः स्वस्थाः, सक्रियः, सुसमन्वयः च इति ज्ञात्वा अहं प्रसन्नः अस्मि” इति । तस्मिन् एव काले शेषाः ६ चीताः चरणबद्धरूपेण मुक्ताः भविष्यन्ति ।
नामिबियादेशात् १७ सेप्टेम्बर् दिनाङ्के केएनपी-नगरं चीता-पक्षिणः आनीताः
पूर्वं अधिकारी अवदत् यत् बड़ा बाडा पञ्चवर्गकिलोमीटर् अधिके क्षेत्रे विस्तृतः अस्ति। अन्ते अष्टौ चीताः (पञ्च महिलाः त्रयः पुरुषाः च) बृहत्तरे परिसरे मुक्ताः भविष्यन्ति इति सः अवदत्। भारते निवासस्य योजनायाः भागरूपेण नामिबियादेशात् १७ सितम्बर् दिनाङ्के केएनपी-नगरं चीता-पक्षिणः आनीताः । प्रधानमन्त्रिणा मोदी एतान् चीतान् परिसरेषु त्यक्तवान् आसीत् । नवम्बर् ५ दिनाङ्के अत्र ५० दिवसाः सम्पन्नाः ।
एकमासपर्यन्तं क्वारेन्टाइनमध्ये स्थापितः आसीत्
प्रारम्भिकयोजनायाः अन्तर्गतं एतान् चीतान् एकमासपर्यन्तं क्वारेन्टाइनरूपेण स्थापिताः आसन्। विशेषज्ञानाम् मते प्रायः वन्यजीवानां स्थानान्तरणपूर्वं पश्चात् च एकमासपर्यन्तं निरोधः भवति, येन ते अन्यदेशात् स्वैः सह आनीतं किमपि रोगं न प्रसारयन्ति