
भगवतः महाकालस्य उज्जैननगरे वैकुण्ठचतुर्दशीयाः अवसरे भगवतः शिवविष्णुयोः अद्भुतः समागमः भवति । वैकुण्ठचतुर्दशीतः सृष्टेः भारः पुनः विष्णुभगवतः आगच्छति। एतस्मिन् समये भगवान् शिवः स्वयं विष्णुमन्दिरं प्राप्नोति । भगवतः महाकालस्य द्वारकाधीशस्य च समागमं द्रष्टुं बहुसंख्याकाः भक्ताः आगच्छन्ति ।
भगवान् शिवः कैलाशं उपविष्टुं गमिष्यति
महाकालेश्वरमन्दिरस्य पुरोहितः आशीषगुरुः अवदत् यत् देवदुद्नीग्यारसतः वैकुण्ठ एकादशीपर्यन्तं भगवान् शिवस्य सृष्टेः भारः अस्ति। वैकुण्ठचतुर्दशीयां हरिहरौ मिलन्ति | रविवासरे भगवतः महाकालस्य सवारी मन्दिरात् निर्गत्य द्वारकाधीशगोपालमन्दिरं प्राप्स्यति। अत्र अर्धरात्रे शिवविष्णुः पूजितः भविष्यति। पंडित आशीषगुरुस्य मते देवसुनिग्यारससृष्टेः भारं वहन् भगवान् शिवः अद्य भगवान् विष्णुय भारं समर्पयिष्यति, स्वयं कैलाशपर्वतं प्रति प्रस्थास्यति।
उज्जैननगरे अपि एषा धार्मिकपरम्परा प्रतीकात्मकरूपेण अनुसृता भवति । अस्य कारणात् मध्यरात्रौ भगवतः शिवविष्णुयोः अद्भुता आरती भवति ।
अस्मिन् आरते भगवान् शिवः तुलसीना मालायुक्तः भविष्यति, भगवान् विष्णुः बेलपत्रस्य मालाधारी भविष्यति। तदनन्तरं भगवतः महाकालस्य सवारी पुनः एकवारं महाकालेश्वरमन्दिरं प्रति प्रस्थास्यति।