
चण्डीगढस्य पीजीआई इत्यस्य पर्यावरणविशेषज्ञः प्रोफेसर रविन्दर खैवाल इत्यस्य मते नवम्बरमासस्य प्रथमसप्ताहे गतवर्षस्य तुलने सार्धद्विप्रतिशतस्य न्यूनता अभवत्। तदपि कूपदाहस्य कारणेन प्रदूषणस्य स्तरः निरन्तरं वर्धमानः अस्ति।
उत्तरभारतस्य नगरेषु प्रदूषणस्य कारणेन वायुः विषाक्तः जातः । जनानां श्वसनं कठिनं जातम् । विशेषतः दिल्लीनगरे तस्य अधिकतमः प्रभावः दृश्यते। पञ्जाब-हरियाणा-देशे अपि च पाकिस्तान-देशे अपि कूप-दाहस्य कारणेन प्रदूषणस्य स्तरः वर्धितः अस्ति । वस्तुतः अद्यकाले समीपस्थे पाकिस्ताने कूपाः भृशं दहन्ति। पाकिस्तानस्य सीमाः भारतस्य वायव्यराज्यानि सन्ति । अयं क्षेत्रः सर्वाधिकं प्रभावितः भवति ।
चण्डीगढ पीजीआई इत्यस्य पर्यावरणविशेषज्ञः प्रोफेसर रविन्दर खैवाल इत्यस्य मते नवम्बरमासस्य प्रथमसप्ताहे गतवर्षस्य तुलने सार्धद्विप्रतिशतस्य न्यूनता अभवत्। तदपि कूपदाहस्य कारणेन प्रदूषणस्य स्तरः निरन्तरं वर्धमानः अस्ति।
खैवालः अवदत् यत् अस्य मुख्यकारणं मौसमस्य परिवर्तनं भवति तथा च समीपस्थे देशे पाकिस्ताने अपि अद्यकाले कूपं भृशं दह्यते, यस्य प्रभावः उत्तरभारतस्य राज्येषु दृश्यते, यतः पाकिस्तानस्य सीमाः उत्तरेण सह सन्ति -भारतस्य पश्चिमराज्यानि।सीमा इव दृश्यन्ते। एतदेव कारणं यत् उत्तरभारते प्रदूषणस्तरः पुनर्प्राप्तेः नाम न गृह्णाति।
दीपावली-पश्चात् चण्डीगढ-नगरस्य प्रदूषणं न्यूनं न भवति
नगरस्य वायुगुणवत्तासूचकाङ्कः AQI दिवालीतः परं सुधारस्य नाम न गृह्णाति। अस्य बृहत्तमं कारणं समीपस्थेषु चण्डीगढ, पञ्जाब, हरियाणा, एनसीआर मेखला इत्यादिषु राज्येषु ज्वलन्तः कूपः अस्ति । कूपदाहस्य कारणेन प्रदूषणस्य स्तरः निरन्तरं वर्धमानः अस्ति ।
चण्डीगढस्य एक्.क्यू.आइ
रविवासरे प्रातः १० वादने नगरस्य वायुगुणवत्तासूचकाङ्कः २०३ माइक्रोग्राम प्रति घनमीटर् इति अभिलेखः अभवत् । पञ्जाब-हरियाना-देशयोः बहूनां मण्डलानां अपेक्षया चण्डीगढस्य एक्.क्यू.आइ. एतेषु फतेहाबाद-नगरे एक्.क्यू.आइ १८२, जालन्धर-१६२, कर्णाल-१६३, लुधियाना-२०३, नरनौल-१६४, पलवाल-१३८, पानीपत-१८८, पटियाला-१३४, यमुनानगर-नगरे १७९ माइक्रोग्राम प्रति घनमीटर् इति अभिलेखः अभवत् ।
पञ्जाबदेशे स्तब्धः अभिलेखविध्वंसं दहति
प्रोफेसर रविन्दर खैवालः अवदत् यत् उत्तरभारते पञ्जाबदेशः एव एकमात्रं राज्यं यत्र अभिलेखविध्वंसकं कूपं दह्यते। कूपदाहस्य घटनाः पञ्जाबसर्वकारेण तत्रत्याः पर्यावरणनियन्त्रणमण्डलेन च सम्पर्कं कृत्वा पीजीआईद्वारा निरन्तरं निवेशाः दत्ताः सन्ति। तदपि पञ्जाबदेशे कूपदाहस्य घटनाः नियन्त्रिताः न सन्ति। यस्य कारणात् पञ्जाबस्य समीपस्थे प्रदूषणस्य स्तरः अनियंत्रितः भवति।