तदर्थं सामाजिकमाध्यमेषु जनसमूहेन हिन्दुत्वस्य आतङ्कवादस्य मिथ्याकथा निर्मितवती आसीत् । एतेषु केषाञ्चन जनानां आतङ्कवादिभिः सह अपि सम्बन्धः अस्ति ।
लेस्टर्-नगरे ४-२० सेप्टेम्बर्-मासयोः मध्ये हिंसा आरब्धा । तस्य प्रभावः बर्मिन्घम्-नगरं यावत् विस्तारितः । अस्मिन् काले पूजास्थानेषु आक्रमणानि, छूरेण च प्रहाराः अपि अभवन् । प्रतिवेदने उक्तं यत् केचन सामाजिकमाध्यमप्रभावकाः द्वयोः समुदाययोः मध्ये तनावं वर्धयितुं षड्यंत्रं कृतवन्तः। तेन हिन्दु-उग्रवादस्य मिथ्या-आख्यानानि निर्मिताः आसन् ।
दोषी आतङ्कवादी द्वेषं प्रसारितवान्
सामाजिकमाध्यमाः सामाजिकमाध्यमेषु प्रकाशिताः हिन्दुत्व-उग्रवादस्य प्रभावशालिनः नकलीकथाः सन्ति यत्र एकः दोषी आतङ्कवादी तालिबान्-आईएसआईएल-योद्धानां समर्थनं कुर्वन् एकः पुरुषः च सन्ति। एतादृशाः जनाः नकलीवार्ताः प्रसारयित्वा सामुदायिकतनावं प्रेरितवन्तः । मुख्यधारामाध्यमानां राजनैतिकनेतृणां च समर्थनं तेषां कृते अपि अभवत् ये पूजास्थानेषु आक्रमणं कृत्वा हिन्दुसमुदायस्य सुरक्षायाः कृते खतराम् अयच्छन् ।
तनावस्य निर्माणार्थं मीडिया प्रभावशालिनः जनानां उपरि निर्भराः सन्ति इति प्रतिवेदने उक्तम्। घटनानां विस्तरेण विश्लेषणं कृत्वा हिन्दुनां प्रति द्वेषं प्रसारयन्तः प्रभावशालिनः जनानां टिप्पणीं दर्शयितुं स्थाने मीडिया भारतस्य हिन्दुत्व-उग्रवादं भारतस्य राजनीतिं च केन्द्रीकृतवन्तः । एषः अपि जटिलः विषयः अस्ति । चिन्तनसमूहस्य अन्वेषणेन ज्ञातं यत् ‘राष्ट्रीयस्वयंसेवकसङ्घस्य आतङ्कवादिनः’ इति आरोपितानां दक्षिणपक्षीयसङ्गठनेन सह कोऽपि सम्बन्धः नास्ति।
मिथ्या आरोपाः हिन्दुसमुदायं संकटे स्थापयन्ति
हिंसायाः पुलिस-रिपोर्ट्-विषये चिन्तन-समूहेन निकटतया समीक्षा कृता । एतेन सह सः हिन्दुयात्रां बहिः कृतवन्तः जनानां सह संवादं कृतवान् । एतेषां जनानां विरुद्धं आरएसएस-सङ्घस्य आतङ्कवादिनः इति आरोपः आसीत् । चिन्तनसमूहेन ज्ञातं यत् तस्य कस्यापि आतङ्कवादीसङ्गठनेन सह कोऽपि सम्बन्धः नास्ति। प्रतिवेदने उक्तं यत् वर्तमानसाक्ष्येण ब्रिटेनदेशे हिन्दुराष्ट्रवादी अतिवादः नास्ति इति दावः न अनुमन्यते, परन्तु ये हिन्दुविरोधानाम् आयोजनं कृतवन्तः ते अद्यापि अतिवादिनः आतङ्कवादिनः वा न अभवन् इति प्रमाणानि सन्ति। संस्थायाः सदस्यः नासीत् । ब्रिटेनदेशे कार्यं कुर्वतां आरएसएस-आतङ्कवादिनः, हिन्दुत्व-उग्रवादीनां च संस्थानां मिथ्या-आरोपेण हिन्दु-समुदायः संकटे स्थापितः अस्ति ।