इक्विटी-बाजारेषु तेजी-प्रवृत्तेः मध्यं गतसप्ताहे शीर्ष-दश-मूल्याङ्कितानां कम्पनीनां सप्तानां मार्केट्-पूञ्जीकरणे १,३३,७०७.४२ कोटिरूप्यकाणां वृद्धिः अभवत् रिलायन्स् इण्डस्ट्रीज लिमिटेड् (RIL) इत्यस्मिन् सर्वाधिकं लाभः प्राप्तः ।
गतसप्ताहे बीएसई-बेन्चमार्क-सेन्सेक्स्-मूल्ये ९९०.५१ अंकाः अथवा १.६५ प्रतिशतं वृद्धिः अभवत् । अनेन शीर्षस्थानानां कम्पनीनां विपण्यपुञ्जीकरणे अपि वृद्धिः अभवत् ।
शीर्षदशमूल्याङ्कितकम्पनीषु आरआईएल, टाटा कन्सल्टन्सी सर्विसेज (टीसीएस), एचडीएफसीबैङ्क, इन्फोसिस्, स्टेट् बैंक् आफ् इण्डिया (एसबीआई), एचडीएफसी लिमिटेड, आईटीसी च स्वस्य पूंजीकरणं वर्धितवन्तः अपरपक्षे आईसीआईसीआई बैंक्, हिन्दुस्तान यूनिलीवर लिमिटेड् (एचयूएल) तथा भारती एयरटेल् इत्येतयोः पूंजीकरणस्य न्यूनता अभवत् । देशस्य बहुमूल्यं कम्पनी RIL इत्यस्य मार्केट् कैपिटलाइजेशनं गतसप्ताहे ४४,९५६.५ कोटिरूप्यकाणि वर्धयित्वा १७,५३,८८८.९२ कोटिरूप्यकाणि अभवत्। एचडीएफसी बैंकस्य पूंजीकरणं २२,१३९.१५ कोटिरूप्यकाणि वर्धित्वा ८,३४,५१७.६७ कोटिरूप्यकाणि अभवत् । एसबीआई इत्यस्य पूंजीकरणं २०,५२६.६१ कोटिरूप्यकाणि वर्धितम्, तस्य मूल्याङ्कनं ५,२९,८९८.८२ कोटिरूप्यकाणि यावत् वर्धितम् ।
अपरपक्षे टीसीएस-संस्थायाः पूंजीकरणं १९,५२१.०४ कोटिरूप्यकाणां वृद्धिं कृत्वा ११,७६,८६०.६९ कोटिरूप्यकाणि अभवत् । एचडीएफसी लिमिटेड् इत्यस्य विपण्यपूञ्जीकरणं १६,१५६.०४ कोटिरूप्यकाणां वृद्धिं कृत्वा ४,५२,३९६.३१ कोटिरूप्यकाणि अभवत् । अस्मिन् काले आईटीसी इत्यस्य पूंजीकरणं ९,८६१.०७ कोटिरूप्यकाणि वर्धितम्, मूल्याङ्कनं च ४,३८,५३८.७३ कोटिरूप्यकाणि यावत् अभवत् । अनेन सह सूचनाप्रौद्योगिकीकम्पन्योः इन्फोसिस् इत्यस्य मूल्याङ्कनं ५४७.०१ कोटिरूप्यकाणि वर्धयित्वा ६,३७,०२३.१४ कोटिरूप्यकाणि अभवत् ।
तस्य विपरीतम् आईसीआईसीआई-बैङ्कस्य विपण्यपूञ्जीकरणं १५१८.२७ कोटिरूप्यकाणि न्यूनीकृत्य ६,३१,३१४.४९ कोटिरूप्यकाणि अभवत् । एच् यूल् इत्यस्य पूंजीकरणं अपि १,१८६.५५ कोटिरूप्यकाणां न्यूनता अभवत्, तस्य मूल्याङ्कनं ५,९२,१३२.२४ कोटिरूप्यकाणि च अभवत् । भारती एयरटेल् इत्यस्य बाजारपूञ्जीकरणं गतसप्ताहे २२२.५३ कोटिरूप्यकाणि न्यूनीकृत्य ४,५४,१८२.२३ कोटिरूप्यकाणि अभवत् । एवं सप्ताहस्य अन्ते रिलायन्स् इण्डस्ट्रीज इत्यनेन देशस्य बहुमूल्यं कम्पनी इति स्थानं धारितम् । टीसीएस द्वितीयस्थाने अस्ति, एचडीएफसीबैङ्कः तृतीयस्थाने अस्ति । तेषां पश्चात् क्रमशः इन्फोसिस्, आईसीआईसीआई बैंक्, एच्यूएल, एसबीआई, भारती एयरटेल्, एचडीएफसी, आईटीसी च सन्ति ।