
आस्ट्रेलियादेशे बलात्कारस्य कारणेन श्रीलङ्कादेशस्य क्रिकेट्-क्रीडकः दनुष्का गुणथिलाका गृहीता अस्ति। श्रीलङ्का-क्रिकेट्-दलेन सह टी-२० विश्वकप-क्रीडां कर्तुं गुणथिलका आस्ट्रेलिया-देशं प्राप्तवान् आसीत् ।
रविवासरे रात्रौ सिड्नीनगरे स्थानीयपुलिसद्वारा दनुष्का गृहीता। सम्प्रति सः सिड्नीनगरे अस्ति, श्रीलङ्कादेशस्य शेषदलः २०२२ तमस्य वर्षस्य टी-२० विश्वकप-क्रीडायाः बहिः गत्वा कोलम्बो-नगरं गतः ।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २९ वर्षीयायाः महिलायाः उपरि दनुष्कायाः उपरि यौनशोषणस्य आरोपः कृतः अस्ति । दनुष्का स्वनिवासस्थाने यौनशोषणं कृतवती इति सा महिला वदति। अस्मिन् सप्ताहे एव एषा घटना अभवत् । न्यू साउथ वेल्स पुलिस इत्यस्य अनुसारं तौ ऑनलाइन डेटिङ्ग् एप् इत्यस्य माध्यमेन मिलितवन्तौ। एप्-मध्ये गपशपं कृत्वा तौ मिलितुं निश्चितवन्तौ । दनुष्का गुणथिलाका २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्के पीडितायाः गृहं गता आसीत् ।
तस्मिन् एव काले सः तत्र अधिकं मद्यपानं कृतवान् इति आक्षेपः अस्ति । तदनन्तरं पूर्वदिने महिलायाः निवासस्थाने ‘रोजबे’ इत्यत्र अपराधस्थलस्य निरीक्षणं पुलिसैः कृतम् । प्रश्नोत्तरं अन्वेषणं च कृत्वा सिड्नीनगरस्य एकस्मात् होटेलतः दनुष्का गुणथिलाका गृहीता । वक्तव्ये इदमपि उक्तं यत् गुणथिलाका टीमहोटेलतः सीधा सिड्नीपुलिसस्थानकं प्रति नीता, यत्र तस्याः सहमतिः विना यौनसम्बन्धस्य आरोपः कृतः अस्ति।
दनुष्का एकमेव मेलनं क्रीडति स्म
दनुष्का गुणतिलका टी-२० विश्वकप-क्रीडायां श्रीलङ्का-दलस्य भागः आसीत् । यद्यपि सः एकमेव मेलनं क्रीडितुं शक्नोति स्म । सः नामिबिया-विरुद्धं स्वस्य एकमात्रं मेलनं कृतवान् । अस्मिन् मेलने सः खातं न उद्घाट्य मण्डपं प्रति प्रत्यागतवान् । तदनन्तरं सः चोटितः भूत्वा सम्पूर्णे स्पर्धायाः बहिः अभवत् । तस्य स्थाने आसिन् बन्दरा श्रीलङ्का-दले समाविष्टः । परन्तु प्रतिस्थापनं कृत्वा अपि गुणथिलकः आस्ट्रेलियादेशे एव दलेन सह सम्बद्धः आसीत् ।