– जगदीश डाभी
मुम्बई। एकः मानवीयः त्रासदी यः भवन्तं मूलतः कम्पयिष्यति, विपुल अमृतलालशाहः प्रेक्षकान् आनेतुं सर्वं सज्जः अस्ति ‘द केरल-कथा’, यस्मिन् केरल-राज्ये ३२,००० लापता-महिलानां पृष्ठतः घटनाः प्रकाशिताः सन्ति । केरल-देशं हिलातानाम् घटनानां अतीव वास्तविकं, निष्पक्षं, सत्यं च कथा भविष्यति इति प्रतिज्ञां कृत्वा ‘द केरल-कथा’ इत्यस्य टीजरः वास्तविकः प्रभावशालिनः च अस्ति । विपुलशाहस्य पर्यवेक्षणे सुदीप्तो सेन् इत्यनेन निर्देशितः अयं चलच्चित्रः आतङ्कवादीसङ्गठनेन ईश्वरस्य स्वदेशात् महिलानां व्यापारस्य हृदयविदारकं आश्चर्यजनकं च कथा अस्ति । चलचित्रस्य सरलं तथापि हृदयस्पर्शी टीजर् एकस्याः महिलायाः कथां दर्शयति, या
चिकित्सकस्य स्वप्नं पश्यति, परन्तु स्वगृहात् अपहृता अस्ति, अधुना अदा शर्मा इत्यनेन अभिनीतः ISIS आतङ्कवादी अस्ति । सः अफगानिस्तानदेशे कारागारमध्ये अस्ति । यदा अधिकांशजना: एतादृशविषयात् लज्जन्ते तदा निर्माता विपुल अमृतलालशाहः ४ वर्षाणां विस्तृतं गहनं च शोधं कृत्वा एतां घोरं कथां बृहत्पटले आनेतुं दृढनिश्चयः आसीत् निदेशकः सुदिप्तो सेन् राज्येषु अपि च अरबदेशेषु गत्वा
स्थानीयजनानाम्, पीडितानां च परिवारैः सह मिलितवान्, निष्कर्षैः च स्तब्धः अभवत् । अद्यतनस्य अन्वेषणस्य अनुसारं २००९ तमे वर्षात् – केरल-मङ्गलौर-देशयोः हिन्दु-ईसाई-समुदाययोः प्रायः ३२,००० बालिकाः इस्लामधर्मं स्वीकृतवन्तः तेषु अधिकांशः सीरिया-
अफगानिस्तान-इत्यादिषु ISIS-समुदायेषु हक्कानी-प्रभावक्षेत्रेषु च सन्ति । एतेषां महिलानां अस्य षड्यंत्रस्य, वेदनायाश्च पृष्ठतः सत्यं चलच्चित्रं दर्शयिष्यति। एतानि निष्कर्षाणि अधुना विपुल अमृतलालशाहेन ‘केरलकथा’ इति रूपेण प्रस्तुतानि सन्ति। आगामिवर्षे एतत् चलच्चित्रं बृहत्पटले प्रदर्शितं भविष्यति।