
गुजरातदेशे निर्वाचनस्य घोषणायाः अनन्तरं सर्वे दलाः स्वस्वप्रत्याशिनां सूचीं विमोचयन्ति। एतस्मिन्नन्तरे गुजरातकाङ्ग्रेसस्य राज्यकार्यालये प्रचण्डः विरोधः अभवत् ।
एककोटिरूप्यकाणि गृहीत्वा टिकटस्य रक्षणं भवति इति काङ्ग्रेसनेतृभिः आरोपः कृतः। मेहसनायाः काढीविधानसभासीटस्य टिकटं एककोटिरूप्यकेण विक्रीयते इति काङ्ग्रेसनेतृभिः आरोपः कृतः।
वस्तुतः गुजरातनिर्वाचनदिनानां घोषणायाः अनन्तरं टिकटवितरणस्य विषये काङ्ग्रेसपक्षस्य मध्ये विवादः अभवत् । तदनन्तरं काढीतः काङ्ग्रेससमर्थकाः अहमदाबादं प्राप्य टिकटस्य आग्रहं कर्तुं आरब्धवन्तः । ये जनाः कोलाहलं जनयन्ति तेभ्यः रावतसमाजस्य विषये कथ्यते।
रावतसमाजस्य जनाः काढीतः टिकटार्थं अहमदाबादं प्राप्तवन्तः इति कथ्यते। अस्मिन् समये टिकटं न प्राप्य रावतसमुदायः गुजरातकाङ्ग्रेसकार्यालयस्य बहिः हंगामाम् उत्पन्नं कर्तुं आरब्धवान् । रावतसमाजः अपि आरोपं कृतवान् यत् काङ्ग्रेसः टिकटं विक्रयति। यस्मिन् टिकटस्य व्ययः एककोटिरूप्यकाणि भवति।
मतदानं द्वयोः चरणयोः भविष्यति
गुजरातस्य १८२ सीटयुक्तस्य विधानसभायाः मतदानं द्वयोः चरणयोः भविष्यति। प्रथमचरणस्य मतदानं १ दिसम्बर् दिनाङ्के भविष्यति, द्वितीयचरणस्य मतदानं ५ दिसम्बर् दिनाङ्के भविष्यति। मतगणना ८ दिसम्बर् दिनाङ्के भविष्यति। गुजरातदेशे सम्प्रति चतुःकोटिभ्यः अधिकाः ९० लक्षमतदातारः सन्ति । निर्वाचनआयोगस्य अनुसारम् अस्मिन् समये ५१ सहस्राणि ७८२ सहस्राणि मतदानकक्षाणि स्थापितानि सन्ति। २०१७ तमस्य वर्षस्य गतविधानसभानिर्वाचने मतदातानां मतदानं ६९.०१ प्रतिशतं आसीत् । १८२ विधानसभासीनाभिः युक्ते गुजरातविधानसभायां अनुसूचितजातीयानां कृते १३ आसनानि, अनुसूचितजनजातीनां कृते २७ आसनानि आरक्षितानि सन्ति ।
२०१७ तमस्य वर्षस्य गुजरातनगरे निर्वाचनं द्वयोः चरणयोः अभवत् । प्रथमचरणस्य मतदानं ९ दिसम्बर् दिनाङ्के, द्वितीयचरणं च १४ दिसम्बर् दिनाङ्के अभवत् । तस्मिन् निर्वाचने भाजपा कुलम् ९९ आसनानि प्राप्तवती आसीत् । तस्मिन् एव काले काङ्ग्रेसस्य खाते ७७ आसनानि गतानि । अन्येषां दलानाम्, निर्दलीयानां च षट् आसनानि प्राप्तानि आसन् ।