नव देहली। पाकिस्तानदेशात् सोमवासरे प्रकाशितेषु अधिकांशपत्रेषु पीटीआई-अध्यक्षस्य इमरानखानस्य चिकित्सालयात् निर्वहनस्य वार्ता प्रकाशिता आसीत्। इमरानः घोषितवान् यत् श्वः आरभ्य दीर्घयात्रा पुनः आरभ्यते। १४ दिवसेभ्यः रावलपिण्डीनगरं प्राप्स्यति, यतः सः स्वयमेव तस्य नेतृत्वं करिष्यति। सः कथयति यत् तस्य सर्वकारः पञ्जाबदेशे अस्ति चेदपि तस्य उपरि कृतानां हत्याराणां आक्रमणानां कृते एफआइआर-पत्राणि न पञ्जीकृतानि सन्ति। सः पूर्णन्यायालयस्य न्यायिकआयोगस्य गठनस्य स्वागतं कृतवान् अस्ति।
इमरानखानस्य विरुद्धं जनसमुदायस्य आरोपेण सर्वकारद्वारा कार्यवाही आरभ्यतुं एफआईए-सङ्घटनं अधिकारं दत्तम् इति अपि वृत्तपत्रेषु उक्तम् अस्ति। वृत्तपत्रेषु उक्तं यत्, प्रचारस्य साहाय्येन सर्वकारस्य तथा सर्वकारीयसंस्थानां, व्यक्तिनां, जनसमुदायस्य च विरुद्धं सामाजिकमाध्यमेषु कार्यवाही, सभायाः च आदेशः दत्तः। सूचनाप्रसारणमन्त्री मरियम औरङ्गजेबस्य माध्यमेन अवैधप्रसारणस्य कटौतीं कर्तुं आग्रहे इमरानस्य अडिगः इति वक्तव्यं अपि समाचारपत्रेषु प्रकाशितम् अस्ति। सः इमरानस्य उपरि प्रशासने दबावं जनयति इति आरोपं कृतवान् अस्ति।
पीडीएम अध्यक्षस्य मौलाना फजलूर रहमानस्य वक्तव्यपत्रेषु प्रकाशितम् अस्ति यस्मिन् सः उक्तवान् यत् इमरानः स्वस्य प्रदर्शने शाहरुखखानं सलमानखानं च त्यक्तवान्। इमरानखानस्य शरीरे कुलचत्वारि गोलीखण्डाः आसन् इति वृत्तपत्रेषु शौकतखानुम-अस्पतालस्य प्रतिवेदनं प्रकाशितम् अस्ति।
पाकिस्तानस्य क्रिकेट्-दलस्य बाङ्गलादेशं पराजय्य सेमीफाइनल्-पर्यन्तं गमनस्य वार्ता अपि वृत्तपत्रैः महत्त्वं दत्तम् अस्ति । सेमीफाइनल्-क्रीडायां न्यूजीलैण्ड्-देशस्य सामना करिष्यन्ति । प्रधानमन्त्रिणः शाहबाजशरीफस्य माध्यमेन मिस्रस्य राजधानी कैरोनगरस्य भ्रमणस्य समाचारपत्रेषु प्रकाशितम् अस्ति। सः COP-27 सम्मेलने भागं गृह्णीयात्। सः अवदत् यत् एतत् सम्मेलनं जलवायुपरिवर्तनविरुद्धं माइलस्टोन् सिद्धं भविष्यति।
बाबागुरुनानकस्य जन्मदिवसस्य आरम्भस्य वार्ताम् अददात् वृत्तपत्रेषु भारतात् ३००० सिक्खतीर्थयात्रिकाः पाकिस्तानं प्राप्ताः इति उक्तम्। अफगानिस्तानस्य तालिबान्-सर्वकारस्य माध्यमेन मुल्ला-मोहम्मद-उमरस्य समाधिं विश्वे आनयितुं वार्तापत्रेषु अपि वार्ता दत्ता अस्ति। तस्य समाधिस्थले विशेषप्रार्थनाकार्यक्रमः अपि आयोजितः अस्ति । एताः सर्वाः समाचाराः रोज्नामा पाकिस्तान, रोज्नामा नवयक्त, रोज्नामा खबर, रोज्नामा दुनिया, रोज्नामा एक्स्प्रेस्, रोज्नामा जंग तथा रोज्नामा औसाफ इत्यादीनां प्रथमपृष्ठे प्रकाशिताः सन्ति।
रोज्नामा न्यूकमर इत्यनेन प्रकाशितेन वार्तापत्रे लण्डन्-नगरं भारतीयहैकर्-जनानाम् दुर्गं जातम् । पाकिस्तानस्य राजनेतानां, शीर्षाधिकारिणां च सङ्गणकानां हैकिंग् इत्यस्य नूतनः प्रकरणः प्रकाशं प्राप्तवान्। वृत्तपत्रे उक्तं यत्, एषः समूहः १०० तः अधिकानां प्रभावकानां व्यक्तिगत-ईमेल-खातानां लक्ष्यं कृतवान् । पूर्वराष्ट्रपतिमहानपर्वेजमुशर्रफस्य पूर्वसूचनाप्रसारणमन्त्री फवादचौधरीयोः ई-मेलखातानां हैकीकरणस्य दायित्वमपि तस्मै न्यस्तम्। भारतस्य गुरुग्रामे अपि हैकर्-समूहः वर्तते । सन्डे टाइम्स् इति पत्रिका, ब्यूरो आफ् इन्वेस्टिगेटिव् जर्नलिज्म् इति गैरसरकारीसंस्था च एतेषां हैकर्-जनानाम् विषये सूचनाः एकत्रितवन्तः ।
कतारसर्वकारेण भारतीयानां कृते भूमिः कठिना कृता इति रोज्नामा दुनियां ज्ञापितम्। भारतीयनौसेनायाः पूर्ववरिष्ठाः अष्टाः अधिकारिणः कतारदेशे ५९ दिवसान् यावत् गृहीताः सन्ति। तेषां भृशं दण्डः अपेक्षितः अस्ति। तेषां मुक्तिं प्रति भारतीयप्रधानमन्त्री मोदी इत्यस्य आह्वानं कतारदेशेन अपि अङ्गीकृतम् इति वृत्तपत्रे उक्तम्। एते नौसेना-अधिकारिणः अगस्तमासे कतारस्य आन्तरिकमन्त्रालयस्य राज्यसुरक्षाब्यूरोद्वारा गृहीताः, परन्तु एषः विषयः अक्टोबर्-मासस्य ३ दिनाङ्के प्रकाशं प्राप्तवान् ।