
१७ आईईडी, ७४ सिलिण्डर बम्ब, १९ टिफिन् आईईडी
शस्त्राणि च।नक्सलीनां दुर्गस्य सुरक्षाबलानाम् आक्रमणानि
राखाण्डस्य लतेहारस्य बुढापहाडस्य सीआरपीएफ तथा पुलिस दल संयुक्त अन्वेषण कार्यवाही कर रही है। अस्मिन् अभियाने दलं महतीं सफलतां प्राप्नोति।
रविवासरे सीआरपीएफ-पुलिसदलेन अन्वेषणकार्यक्रमे बुढापहाडस्य जोकपानीतः नक्सलीभिः रोपिताः १७ आईईडी, ७४ सिलिण्डरबम्बः, १९ टिफिन्-आइईडी च सहितं बृहत् परिमाणेन शस्त्रं गोलाबारूदं च प्राप्तम्। सीआरपीएफ तथा पुलिसदलम् अस्य क्षेत्रस्य सम्यक् अन्वेषणं कुर्वन् अस्ति।
पुरातनः पर्वतः कदाचित् नक्सलीनां दुर्गः आसीत् इति वदामः । झारखण्डस्य लतेहारमण्डले छत्तीसगढस्य सीमायाः समीपस्थम् अस्ति । छत्तीसगढं नक्सलीनां दुर्गम् अपि मन्यते । एतादृशे सति सीमासमीपस्थत्वात् पुरातनः पर्वतः अपि दशकत्रयं यावत् नक्सलीभिः आक्रान्तः आसीत् । गतमासे सीआरपीएफ-पुलिस-दलेन बुधापहाद्-नक्सल-पक्षेभ्यः मुक्तः इति दावितम् आसीत् ।
अधुना बुढापहाडनगरे केन्द्रीयसुरक्षाबलेन, पुलिसदलेन च ऑपरेशन आक्टोपस्-२० चाल्यते। अस्य कार्यस्य उद्देश्यं बुढापहारस्य वनेषु नक्सलीभिः निगूढानि शस्त्राणि पुनः प्राप्तुं भवति । अस्मिन् विषये प्रतिदिनं सीआरपीएफ-पुलिसदलेन सह मिलित्वा अन्वेषणकार्यक्रमः क्रियते। अस्मिन् कार्ये दलं महतीं सफलतां प्राप्नोति।
लतेहारस्य अपरपुलिसअधीक्षकः संतोषकुमारमिश्रः पीटीआइ इत्यस्मै अवदत् यत् एकसप्ताहपूर्वं सुरक्षाबलाः तस्मात् एव स्थानात् १७ राइफलाः, शस्त्रगोलाबारूदस्य च विशालः सञ्चयः बरामदं कृतवन्तः। सः अवदत् यत् गुप्तसूचनायाः आधारेण कृतायाः कार्यवाहीयाः कालखण्डे सुरक्षाबलाः IED इत्येतस्मात् अतिरिक्तं विशालमात्रायां उपकरणानि पुनः प्राप्तवन्तः। सः अवदत् यत् सुरक्षाबलाः क्षेत्रस्य सम्यक् अन्वेषणं कुर्वन्ति।
लातेहारस्य एसपी अञ्जनी अञ्जनः अवदत् यत् बुढापहाडक्षेत्रे माओवादिनः विशालराशिः शस्त्रगोलाबारूदः च निगूढः इति सूचना पुलिसाय प्राप्ता। एतानि शस्त्राणि गोलाबारूदानि च पुनः ग्रहीतुं नक्सलीजनाः अत्र भ्रमन्ति। एतस्याः सूचनायाः विषये विगत-२८ अक्टोबर्-मासात् बुधा-पहार-नगरे सीआरपीएफ-सङ्गठनेन विशेष-आक्टोपस्-सञ्चालनम्-२० प्रचलति । बुढापहाडस्य जोकपानीयां अन्वेषणकार्यक्रमे विशालराशिः शस्त्रगोलाबारूदः च बरामदः भवति।