
शिवसेनानेता उक्तवान् यत् उद्धवठाकरे इत्यस्य वंशजाः अद्यकाले मराठवाडायाम् आगच्छन्ति, भारतजोडोयात्रा अस्मिन् क्षेत्रे गमिष्यति। आदित्यठाकरे यात्रायां सम्मिलितस्य सम्भावना न निराकर्तुं शक्यते।
काङ्ग्रेसनेता राहुलगान्धिनः नेतृत्वे ‘भारतजोडोयात्रा’ सोमवासरे रात्रौ महाराष्ट्रे प्रवेशं करिष्यति। अपेक्षा अस्ति यत् उद्धवठाकरे नेतृत्वे शिवसेनायाः नेता आदित्य ठाकरे अस्मिन् भागं ग्रहीतुं शक्नोति। एकः दलस्य नेता एतां सूचनां दत्तवान्।
आदित्य ठाकरे मराठवाडाप्रदेशस्य भ्रमणं करोति
पत्रकारैः सह वार्तालापं कुर्वन् शिवसेनानेता सचिन अहिरः उक्तवान् यत् उद्धवठाकरे इत्यस्य वंशजाः अद्यकाले मराठवाडां गच्छन्ति, भारतजोडोयात्रा अस्मिन् क्षेत्रे गमिष्यति। अहिरः अवदत्, आदित्यठाकरे यात्रायां सम्मिलितस्य सम्भावना न निराकर्तुं शक्यते।
दलप्रमुखेन सह चर्चां कृत्वा निर्णयः करिष्यते : अहिर
सः अपि अवदत्, दलस्य अध्यक्षेन सह चर्चां कृत्वा निर्णयः भविष्यति। प्रसंगवशः सः (आदित्यः) अपि मराठवाडाप्रदेशस्य भ्रमणं करोति । इयं यात्रा आदित्यस्य सभायाः सह सङ्गच्छते वा इति अपि प्रयत्नाः प्रचलन्ति।
‘यात्रायाः पृष्ठतः विचारस्य समर्थनं कुर्वन्तः सर्ववर्गस्य जनाः’।
अहिरः अग्रे अवदत् यत्, ‘भारतजोडोयात्रा’ इत्यस्य पृष्ठतः विचारः अस्ति यत् सर्वान् एकत्र आनेतुं शक्यते तथा च समाजस्य प्रत्येकस्य वर्गस्य जनाः ज्ञात्वा अज्ञात्वा वा तस्य समर्थनं कुर्वन्ति। यदि ते महाराष्ट्रम् आगच्छन्ति तर्हि तस्य स्वागतं कर्तव्यम्। अहिरः महाराष्ट्रविधानपरिषदः सदस्यः, उद्धवठाकरे इत्यस्य गुटस्य शिवसेनायाः प्रवक्ता च अस्ति ।
‘भारत जोडो यात्रा’ अद्य रात्रौ महाराष्ट्रे प्रवेशं करिष्यति
‘भारतजोडो यात्रा’ सोमवासरे रात्रौ तेलङ्गाना-देशस्य नान्डेड्-मण्डलस्य डेगपुरतः महाराष्ट्रे प्रवेशं करिष्यति । राज्यस्य पञ्चदश विधानसभाक्षेत्रेषु, षट् संसदीयनिर्वाचनक्षेत्रेषु च एषा यात्रा गमिष्यति। तेषु अधिकांशः मराठवाडा-विदर्भ-प्रदेशयोः सन्ति । यात्रा राज्ये १४ दिवसान् यावत् भविष्यति।