
नव देहली। ट्विट्टर् इत्यस्य अनन्तरं फेसबुक् इत्यत्र अपि विशालः परिच्छेदः भविष्यति। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं बुधवासरात् आरभ्य भवितुम् अर्हति । कम्पनी १२,००० कर्मचारिणः परिच्छेदं कर्तुं योजनां कृतवती अस्ति । फेसबुकस्य मूलकम्पन्योः मेटा प्लेटफॉर्म्स् इत्यस्य शेयर्स् अस्मिन् वर्षे बहुधा न्यूनीकृताः सन्ति।
मुख्यविषयाणि
ट्विट्टर् इत्यस्य अनन्तरं फेसबुक् इत्यत्र अपि परिच्छेदाः भविष्यन्ति
बुधवासरात् आरभ्यतुं शक्नोति
१२००० कर्मचारिणां कार्यस्य धमकी
अस्मिन् वर्षे कम्पनीयाः भागाः ७३ प्रतिशतं न्यूनाः अभवन्
ट्विट्टर् इत्यस्य अनन्तरं विशालः सामाजिकमाध्यमकम्पनी फेसबुकः अपि बृहत्परिमाणेन परिच्छेदस्य सज्जतां कुर्वती अस्ति। मीडिया-समाचारस्य अनुसारं फेसबुकस्य मूलकम्पनी मेटा प्लेटफॉर्म्स् इन्क सहस्राणि कर्मचारिणः परिच्छेदनं आरभते। बुधवासरात् आरभ्यते। कम्पनी विश्वे १२,००० कर्मचारिणः परिच्छेदं कर्तुं शक्नोति । मेटा-संस्थायां सम्प्रति प्रायः ८७,००० कर्मचारीः कार्यरताः सन्ति । ततः पूर्वं शुक्रवासरे ट्विट्टर् इत्यनेन विश्वे ३७०० कर्मचारिणः निष्कासिताः। तदनन्तरं कम्पनीयाः कर्मचारिणां संख्या अर्धं न्यूनीकृता अस्ति । विश्वस्य सर्वाधिकधनवान् एलोन् मस्कः अक्टोबर्-मासस्य अन्ते ट्विट्टर्-क्रयणस्य सौदान् सम्पन्नवान् । तदनन्तरं कम्पनी अर्धं कर्मचारिणः निष्कासितवती ।
मस्कस्य अनन्तरं मेटा प्लेटफॉर्मस्य मुख्यकार्यकारी मार्क जुकरबर्ग् अपि विशालपरिच्छेदस्य सज्जतां कुर्वन् अस्ति । अस्मिन् वर्षे कम्पनीयाः भागाः ७३ प्रतिशतं न्यूनाः अभवन् । फेसबुक (अधुना मेटा प्लेटफॉर्म) इति टिक्टोक्, यूट्यूब इत्यादिभ्यः मञ्चेभ्यः कठिनं स्पर्धां प्राप्नोति । अस्मात् १८ वर्षीयायाः कम्पनीतः उपयोक्तारः टिक्टोक्, यूट्यूब च प्रति गच्छन्ति । अस्य कारणात् कम्पनीयाः राजस्वं दुर्बलतया प्रभावितम् अस्ति । अस्मिन् वर्षे कम्पनीयाः भागाः तीव्ररूपेण न्यूनाः अभवन् । कम्पनी पूर्वमेव नूतननियुक्तौ धारणाम् अस्थापयत् अधुना सा बृहत् परिच्छेदं कर्तुं गच्छति।
जुकरबर्गस्य शुद्धसम्पत्तिः
मेटा प्लेटफॉर्म्स् इत्यस्य प्रायः १६.८ प्रतिशतं भागं जुकरबर्ग् इत्यस्य स्वामित्वे अस्ति । फेसबुकस्य ९७ प्रतिशताधिकं राजस्वं विज्ञापनात् भवति । कम्पनीयाः भागानां पतनेन जुकरबर्गस्य सम्पत्तिः अपि अत्यन्तं न्यूनीभूता अस्ति । एकदा सः विश्वस्य धनिनां सूचीयां तृतीयस्थाने आसीत्, परन्तु अधुना सः २९ स्थाने स्खलितः अस्ति । अस्मिन् वर्षे तस्य सम्पत्तिः ९०.३ अब्ज डॉलरं न्यूनीकृत्य ३५.२ अब्ज डॉलरं यावत् अभवत् । फेसबुकस्य मार्केट् कैप् अपि शेयर्स् इत्यस्य पतनेन दुर्गतिः अभवत् । अस्मिन् वर्षे कम्पनीयाः विपण्यमूल्यं ५०० अरब डॉलरं न्यूनीकृतम् अस्ति ।
कम्पनी मेमासे एव अभियंतानां, आँकडावैज्ञानिकानां च नियुक्तिः त्यक्तवती आसीत् । जुलैमासे जुकरबर्ग् इत्यनेन कर्मचारिभ्यः उक्तं यत् आगामिषु १८ तः २४ मासाः चुनौतीपूर्णाः भवितुम् अर्हन्ति इति । ततः सः प्रबन्धकान् दुर्बलप्रदर्शनयुक्तानां कर्मचारिणां परिचयं कर्तुं पृष्टवान्। फेसबुक् प्रथमवारं परिच्छेदं कर्तुं गच्छति। बहुवर्षपर्यन्तं एषा कम्पनी अभिलेखवृद्धिं पञ्जीकृत्य निवेशकानां कृते प्रचण्डं प्रतिफलं दत्तवती । एतदेव कारणं यत् एतत् वालस्ट्रीट्-नगरस्य प्रियं भवति स्म।किन्तु अस्मिन् वर्षे कम्पनीयाः त्रैमासिक-रिपोर्ट्-पत्राणि उत्तमाः न अभवन् । फेसबुकः अपि स्वस्य मेटावर्स् उत्पादानाम् आक्रामकरूपेण प्रचारं कुर्वन् अस्ति । एतेन कम्पनीयाः वित्तं अपि प्रभावितम् अस्ति ।