
अमेरिका जर्मनी च रूसदेशं चेतवन्तौ, उक्तवन्तौ – वयं कस्यापि परिस्थितौ युक्रेनदेशेन सह तिष्ठामः
अमेरिकीराष्ट्रपतिः जो बाइडेन् जर्मनीदेशस्य चान्सलर ओलाफ् श्कोल्ज् च रविवासरे आह्वानस्य समये रूसस्य आक्रामकतायाः विरुद्धं युक्रेनदेशस्य समर्थनार्थं निरन्तरं प्रतिबद्धतां पुनः पुष्टिं कृतवन्तौ।
ते नियमाधारितस्य अन्तर्राष्ट्रीयव्यवस्थायाः, मानवअधिकारस्य, निष्पक्षव्यापारप्रथानां च पोषणार्थं स्वस्य साझीकृतप्रतिबद्धतां पुनः पुष्टिं कृतवन्तः इति व्हाइट हाउसस्य प्रेसविज्ञप्तिपत्रे उक्तम्।
रूसी-आक्रामकतायाः विरुद्धं स्वस्य रक्षणार्थं युक्रेन-देशाय आर्थिक-मानवता-सुरक्षा-सहायतां प्रदातुं अमेरिका-जर्मनी-देशयोः निरन्तरं प्रतिबद्धतां पुनः उक्तवन्तः |. रूसस्य अद्यतनपरमाणुधमकीनां वर्णनं “अदायित्वपूर्णम्” इति कर्तुं द्वयोः नेतारयोः सहमतिः अभवत् । द्वौ नेतारौ श्कोल्ज् इत्यस्य हाले चीनगणराज्यस्य भ्रमणस्य विषये अपि चर्चां कृतवन्तौ इति विज्ञप्तौ उक्तम्।